2. Pārāpariyattheragāthā

726. “Samaṇassa ahu cintā, pārāpariyassa bhikkhuno;
ekakassa nisinnassa, pavivittassa jhāyino.
727. “Kimānupubbaṃ puriso, kiṃ vataṃ kiṃ samācāraṃ;
attano kiccakārīssa, na ca kañci viheṭhaye.
728. “Indriyāni manussānaṃ, hitāya ahitāya ca;
arakkhitāni ahitāya, rakkhitāni hitāya ca.
729. “Indriyāneva sārakkhaṃ, indriyāni ca gopayaṃ;
attano kiccakārīssa, na ca kañci viheṭhaye.
730. “Cakkhundriyaṃ ce rūpesu, gacchantaṃ anivārayaṃ;
anādīnavadassāvī, so dukkhā na hi muccati.
731. “Sotindriyaṃ ce saddesu, gacchantaṃ anivārayaṃ;
anādīnavadassāvī, so dukkhā na hi muccati.
732. “Anissaraṇadassāvī gandhe ce paṭisevati;
na so muccati dukkhamhā, gandhesu adhimucchito.
733. “Ambilaṃ madhuraggañca, tittakaggamanussaraṃ;
rasataṇhāya gadhito, hadayaṃ nāvabujjhati.
734. “Subhānyappaṭikūlāni, phoṭṭhabbāni anussaraṃ;
ratto rāgādhikaraṇaṃ, vividhaṃ vindate dukhaṃ.
735. “Manaṃ cetehi dhammehi, yo na sakkoti rakkhituṃ;
tato naṃ dukkhamanveti, sabbehetehi pañcahi.
736. “Pubbalohitasampuṇṇaṃ, bahussa kuṇapassa ca;
naravīrakataṃ vagguṃ, samuggamiva cittitaṃ.
737. “Kaṭukaṃ madhurassādaṃ, piyanibandhanaṃ dukhaṃ;
khuraṃva madhunā littaṃ, ullihaṃ nāvabujjhati.
738. “Itthirūpe itthisare, phoṭṭhabbepi ca itthiyā;
itthigandhesu sāratto, vividhaṃ vindate dukhaṃ.
739. “Itthisotāni sabbāni, sandanti pañca pañcasu;
tesamāvaraṇaṃ kātuṃ, yo sakkoti vīriyavā.
740. “So atthavā so dhammaṭṭho, so dakkho so vicakkhaṇo;
kareyya ramamānopi, kiccaṃ dhammatthasaṃhitaṃ.
741. “Atho sīdati saññuttaṃ, vajje kiccaṃ niratthakaṃ;
‘na taṃ kiccan’ti maññitvā, appamatto vicakkhaṇo.
742. “Yañca atthena saññuttaṃ, yā ca dhammagatā rati;
taṃ samādāya vattetha, sā hi ve uttamā rati.
743. “Uccāvacehupāyehi, paresamabhijigīsati;
hantvā vadhitvā atha socayitvā, ālopati sāhasā yo paresaṃ.
744. “Tacchanto āṇiyā āṇiṃ, nihanti balavā yathā;
indriyānindriyeheva nihanti kusalo tathā.
745. “Saddhaṃ vīriyaṃ samādhiñca, satipaññañca bhāvayaṃ;
pañca pañcahi hantvāna, anīgho yāti brāhmaṇo.
746. “So atthavā so dhammaṭṭho, katvā vākyānusāsaniṃ;
sabbena sabbaṃ buddhassa, so naro sukhamedhatī”ti.

…Pārāpariyo thero….