3. Telakānittheragāthā

747. “Cirarattaṃ vatātāpī, dhammaṃ anuvicintayaṃ;
samaṃ cittassa nālatthaṃ, pucchaṃ samaṇabrāhmaṇe.
748. “‘Ko so pāraṅgato loke, ko patto amatogadhaṃ;
kassa dhammaṃ paṭicchāmi, paramatthavijānanaṃ’.
749. “Antovaṅkagato āsi, macchova ghasamāmisaṃ;
baddho mahindapāsena, vepacityasuro yathā.
750. “Añchāmi naṃ na muñcāmi, asmā sokapariddavā;
ko me bandhaṃ muñcaṃ loke, sambodhiṃ vedayissati.
751. “Samaṇaṃ brāhmaṇaṃ vā kaṃ, ādisantaṃ pabhaṅgunaṃ;
kassa dhammaṃ paṭicchāmi, jarāmaccupavāhanaṃ.
752. “Vicikicchākaṅkhāganthitaṃ, sārambhabalasaññutaṃ;
kodhappattamanatthaddhaṃ, abhijappappadāraṇaṃ.
753. “Taṇhādhanusamuṭṭhānaṃ dve ca pannarasāyutaṃ [dvedhāpannarasāyutaṃ (?)];
Passa orasikaṃ bāḷhaṃ, bhetvāna yadi [yada (sī. aṭṭha.) hadi (?) “Hadaye”ti taṃsaṃvaṇṇanā] tiṭṭhati.
754. “Anudiṭṭhīnaṃ appahānaṃ, saṅkappaparatejitaṃ;
tena viddho pavedhāmi, pattaṃva māluteritaṃ.
755. “Ajjhattaṃ me samuṭṭhāya, khippaṃ paccati māmakaṃ;
chaphassāyatanī kāyo, yattha sarati sabbadā.
756. “Taṃ na passāmi tekicchaṃ, yo metaṃ sallamuddhare;
nānārajjena satthena [nāraggena na satthena (?)], Nāññena vicikicchitaṃ.
757. “Ko me asattho avaṇo, sallamabbhantarapassayaṃ;
ahiṃsaṃ sabbagattāni, sallaṃ me uddharissati.
758. “Dhammappati hi so seṭṭho, visadosappavāhako;
gambhīre patitassa me, thalaṃ pāṇiñca dassaye.
759. “Rahadehamasmi ogāḷho, ahāriyarajamattike;
māyā-usūyasārambha, thinamiddhamapatthaṭe.
760. “Uddhaccameghathanitaṃ, saṃyojanavalāhakaṃ;
vāhā vahanti kuddiṭṭhiṃ [duddiṭṭhiṃ (sī. dha. pa. 339)], saṅkappā rāganissitā.
761. “Savanti sabbadhi sotā, latā ubbhijja tiṭṭhati;
te sote ko nivāreyya, taṃ lataṃ ko hi checchati.
762. “Velaṃ karotha bhaddante, sotānaṃ sannivāraṇaṃ;
mā te manomayo soto, rukkhaṃva sahasā luve.
763. “Evaṃ me bhayajātassa, apārā pāramesato;
tāṇo paññāvudho satthā, isisaṅghanisevito.
764. “Sopāṇaṃ sugataṃ suddhaṃ, dhammasāramayaṃ daḷhaṃ;
pādāsi vuyhamānassa, ‘mā bhāyī’ti ca mabravi.
765. “Satipaṭṭhānapāsādaṃ, āruyha paccavekkhisaṃ;
yaṃ taṃ pubbe amaññissaṃ, sakkāyābhirataṃ pajaṃ.
766. “Yadā ca maggamaddakkhiṃ, nāvāya abhirūhanaṃ;
anadhiṭṭhāya attānaṃ, titthamaddakkhimuttamaṃ.
767. “Sallaṃ attasamuṭṭhānaṃ, bhavanettippabhāvitaṃ;
etesaṃ appavattāya [appavattiyā (?)], Desesi maggamuttamaṃ.
768. “Dīgharattānusayitaṃ, cirarattamadhiṭṭhitaṃ;
buddho mepānudī ganthaṃ, visadosappavāhano”ti.

…Telakāni thero….