4. Raṭṭhapālattheragāthā

769. [Ma. ni. 2.302] “passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ;
āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhiti.
770. “Passa cittakataṃ rūpaṃ, maṇinā kuṇḍalena ca;
aṭṭhiṃ tacena onaddhaṃ, saha vatthehi sobhati.
771. “Alattakakatā pādā, mukhaṃ cuṇṇakamakkhitaṃ;
alaṃ bālassa mohāya, no ca pāragavesino.
772. “Aṭṭhapadakatā kesā, nettā añjanamakkhitā;
alaṃ bālassa mohāya, no ca pāragavesino.
773. “Añjanīva navā cittā, pūtikāyo alaṅkato;
alaṃ bālassa mohāya, no ca pāragavesino.
774. “Odahi migavo pāsaṃ, nāsadā vāguraṃ migo;
bhutvā nivāpaṃ gacchāma, kandante migabandhake.
775. “Chinno pāso migavassa, nāsadā vāguraṃ migo;
bhutvā nivāpaṃ gacchāma, socante migaluddake.
776. “Passāmi loke sadhane manusse, laddhāna vittaṃ na dadanti mohā;
luddhā dhanaṃ sannicayaṃ karonti, bhiyyova kāme abhipatthayanti.
777. “Rājā pasayhappathaviṃ vijetvā, sasāgarantaṃ mahimāvasanto;
oraṃ samuddassa atittarūpo, pāraṃ samuddassapi patthayetha.
778. “Rājā ca aññe ca bahū manussā, avītataṇhā maraṇaṃ upenti;
ūnāva hutvāna jahanti dehaṃ, kāmehi lokamhi na hatthi titti.
779. “Kandanti naṃ ñātī pakiriya kese, aho vatā no amarāti cāhu;
vatthena naṃ pārutaṃ nīharitvā, citaṃ samodhāya tato ḍahanti.
780. “So ḍayhati sūlehi tujjamāno, ekena vatthena [etena gatthena (ka.)] pahāya bhoge;
na mīyamānassa bhavanti tāṇā, ñātī ca mittā atha vā sahāyā.
781. “Dāyādakā tassa dhanaṃ haranti, satto pana gacchati yena kammaṃ;
na mīyamānaṃ dhanamanveti [manviti (ka.)] kiñci, puttā ca dārā ca dhanañca raṭṭhaṃ.
782. “Na dīghamāyuṃ labhate dhanena, na cāpi vittena jaraṃ vihanti;
appappaṃ hidaṃ jīvitamāhu dhīrā, asassataṃ vippariṇāmadhammaṃ.
783. “Aḍḍhā daliddā ca phusanti phassaṃ, bālo ca dhīro ca tatheva phuṭṭho;
bālo hi bālyā vadhitova seti, dhīro ca no vedhati phassaphuṭṭho.
784. “Tasmā hi paññāva dhanena seyyā, yāya vosānamidhādhigacchati;
abyositattā hi bhavābhavesu, pāpāni kammāni karoti mohā.
785. “Upeti gabbhañca parañca lokaṃ, saṃsāramāpajja paramparāya;
tassappapañño abhisaddahanto, upeti gabbhañca parañca lokaṃ.
786. “Coro yathā sandhimukhe gahīto, sakammunā haññati pāpadhammo;
evaṃ pajā pecca paramhi loke, sakammunā haññati pāpadhammo.
787. “Kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittaṃ;
ādīnavaṃ kāmaguṇesu disvā, tasmā ahaṃ pabbajitomhi rāja.
788. “Dumapphalānīva patanti māṇavā, daharā ca vuḍḍhā ca sarīrabhedā;
etampi disvā pabbajitomhi rāja, apaṇṇakaṃ sāmaññameva seyyo.
789. “Saddhāyāhaṃ pabbajito, upeto jinasāsane;
avajjhā mayhaṃ pabbajjā, anaṇo bhuñjāmi bhojanaṃ.
790. “Kāme ādittato disvā, jātarūpāni satthato;
gabbhavokkantito dukkhaṃ, nirayesu mahabbhayaṃ.
791. “Etamādīnavaṃ ñatvā, saṃvegaṃ alabhiṃ tadā;
sohaṃ viddho tadā santo, sampatto āsavakkhayaṃ.
792. “Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
ohito garuko bhāro, bhavanetti samūhatā.
793. “Yassatthāya pabbajito, agārasmānagāriyaṃ;
so me attho anuppatto, sabbasaṃyojanakkhayo”ti.

… Raṭṭhapālo thero….