5. Mālukyaputtattheragāthā

794. [Saṃ. ni. 4.95] “rūpaṃ disvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;
sārattacitto vedeti, tañca ajjhossa tiṭṭhati.
795. “Tassa vaḍḍhanti vedanā, anekā rūpasambhavā;
abhijjhā ca vihesā ca, cittamassūpahaññati;
evamācinato dukkhaṃ, ārā nibbāna [nibbānaṃ (sī.)] vuccati.
796. “Saddaṃ sutvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;
sārattacitto vedeti, tañca ajjhossa tiṭṭhati.
797. “Tassa vaḍḍhanti vedanā, anekā saddasambhavā;
abhijjhā ca vihesā ca, cittamassūpahaññati;
evamācinato dukkhaṃ, ārā nibbāna vuccati.
798. “Gandhaṃ ghatvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;
sārattacitto vedeti, tañca ajjhossa tiṭṭhati.
799. “Tassa vaḍḍhanti vedanā, anekā gandhasambhavā;
abhijjhā ca vihesā ca, cittamassūpahaññati;
evamācinato dukkhaṃ, ārā nibbāna vuccati.
800. “Rasaṃ bhotvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;
sārattacitto vedeti, tañca ajjhossa tiṭṭhati.
801. “Tassa vaḍḍhanti vedanā, anekā rasasambhavā;
abhijjhā ca vihesā ca, cittamassūpahaññati;
evamācinato dukkhaṃ, ārā nibbāna vuccati.
802. “Phassaṃ phussa sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;
sārattacitto vedeti, tañca ajjhossa tiṭṭhati.
803. “Tassa vaḍḍhanti vedanā, anekā phassasambhavā;
abhijjhā ca vihesā ca, cittamassūpahaññati;
evamācinato dukkhaṃ, ārā nibbāna vuccati.
804. “Dhammaṃ ñatvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto;
sārattacitto vedeti, tañca ajjhossa tiṭṭhati.
805. “Tassa vaḍḍhanti vedanā, anekā dhammasambhavā;
abhijjhā ca vihesā ca, cittamassūpahaññati;
evamācinato dukkhaṃ, ārā nibbāna vuccati.
806. “Na so rajjati rūpesu, rūpaṃ disvā patissato;
virattacitto vedeti, tañca nājjhossa tiṭṭhati.
807. “Yathāssa passato rūpaṃ, sevato cāpi vedanaṃ;
khīyati nopacīyati, evaṃ so caratī sato;
evaṃ apacinato dukkhaṃ, santike nibbāna vuccati.
808. “Na so rajjati saddesu, saddaṃ sutvā patissato;
virattacitto vedeti, tañca nājjhossa tiṭṭhati.
809. “Yathāssa suṇato saddaṃ, sevato cāpi vedanaṃ;
khīyati nopacīyati, evaṃ so caratī sato;
evaṃ apacinato dukkhaṃ, santike nibbāna vuccati.
810. “Na so rajjati gandhesu, gandhaṃ ghatvā patissato;
virattacitto vedeti, tañca nājjhossa tiṭṭhati.
811. “Yathāssa ghāyato gandhaṃ, sevato cāpi vedanaṃ;
khīyati nopacīyati, evaṃ so caratī sato;
evaṃ apacinato dukkhaṃ, santike nibbāna vuccati.
812. “Na so rajjati rasesu, rasaṃ bhotvā patissato;
virattacitto vedeti, tañca nājjhossa tiṭṭhati.
813. “Yathāssa sāyarato rasaṃ, sevato cāpi vedanaṃ;
khīyati nopacīyati, evaṃ so caratī sato;
evaṃ apacinato dukkhaṃ, santike nibbāna vuccati.
814. “Na so rajjati phassesu, phassaṃ phussa patissato;
virattacitto vedeti, tañca nājjhossa tiṭṭhati.
815. “Yathāssa phusato phassaṃ, sevato cāpi vedanaṃ;
khīyati nopacīyati, evaṃ so caratī sato;
evaṃ apacinato dukkhaṃ, santike nibbāna vuccati.
816. “Na so rajjati dhammesu, dhammaṃ ñatvā patissato;
virattacitto vedeti, tañca nājjhossa tiṭṭhati.
817. “Yathāssa vijānato dhammaṃ, sevato cāpi vedanaṃ;
khīyati nopacīyati, evaṃ so caratī sato;
evaṃ apacinato dukkhaṃ, santike nibbāna vuccati”.

… Mālukyaputto thero….