6. Selattheragāthā

818. “Paripuṇṇakāyo suruci, sujāto cārudassano;
suvaṇṇavaṇṇosi bhagavā, susukkadāṭhosi vīriyavā [susukkadāṭho virīyavā (sī.)].
819. “Narassa hi sujātassa, ye bhavanti viyañjanā;
sabbe te tava kāyasmiṃ, mahāpurisalakkhaṇā.
820. “Pasannanetto sumukho, brahā uju patāpavā;
majjhe samaṇasaṅghassa, ādiccova virocasi.
821. “Kalyāṇadassano bhikkhu, kañcanasannibhattaco;
kiṃ te samaṇabhāvena, evaṃ uttamavaṇṇino.
822. “Rājā arahasi bhavituṃ, cakkavattī rathesabho;
cāturanto vijitāvī, jambusaṇḍassa [jambumaṇḍassa (ka.)] issaro.
823. “Khattiyā bhogī rājāno [bhogā rājāno (sī. ka.), bhojarājāno (syā.)], anuyantā bhavanti te;
rājābhirājā [rājādhirājā (sī. ka.)] manujindo, rajjaṃ kārehi gotama”.
824. “Rājāhamasmi sela, (selāti bhagavā) dhammarājā anuttaro;
dhammena cakkaṃ vattemi, cakkaṃ appaṭivattiyaṃ”.
825. “Sambuddho paṭijānāsi, (iti selo brāhmaṇo) dhammarājā anuttaro;
‘dhammena cakkaṃ vattemi’, iti bhāsatha gotama.
826. “Ko nu senāpati bhoto, sāvako satthuranvayo [anvayo (sī.)];
ko tetamanuvatteti, dhammacakkaṃ pavattitaṃ”.
827. “Mayā pavattitaṃ cakkaṃ, (selāti bhagavā) dhammacakkaṃ anuttaraṃ;
sāriputto anuvatteti, anujāto tathāgataṃ.
828. “Abhiññeyyaṃ abhiññātaṃ, bhāvetabbañca bhāvitaṃ;
pahātabbaṃ pahīnaṃ me, tasmā buddhosmi brāhmaṇa.
829. “Vinayassu mayi kaṅkhaṃ, adhimuñcassu brāhmaṇa;
dullabhaṃ dassanaṃ hoti, sambuddhānaṃ abhiṇhaso.
830. “Yesaṃ ve dullabho loke, pātubhāvo abhiṇhaso;
sohaṃ brāhmaṇa buddhosmi, sallakatto [sallakanto (sī.)] anuttaro.
831. “Brahmabhūto atitulo, mārasenappamaddano;
sabbāmitte vase [vasī (syā. ka., ma. ni. 2.399; su. ni. 966)] katvā, modāmi akutobhayo”.
832. “Idaṃ bhonto nisāmetha, yathā bhāsati cakkhumā;
sallakatto mahāvīro, sīhova nadatī vane.
833. “Brahmabhūtaṃ atitulaṃ, mārasenappamaddanaṃ;
ko disvā nappasīdeyya, api kaṇhābhijātiko.
834. “Yo maṃ icchati anvetu, yo vā nicchati gacchatu;
idhāhaṃ pabbajissāmi, varapaññassa santike”.
835. “Etaṃ ce ruccati bhoto, sammāsambuddhasāsanaṃ;
mayampi pabbajissāma, varapaññassa santike.
836. “Brāhmaṇā tisatā ime, yācanti pañjalīkatā;
‘brahmacariyaṃ carissāma, bhagavā tava santike”’.
837. “Svākhātaṃ brahmacariyaṃ, (selāti bhagavā) sandiṭṭhikamakālikaṃ;
yattha amoghā pabbajjā, appamattassa sikkhato”.
838. “Yaṃ taṃ saraṇamāgamha [saraṇamāgamma (sabbattha)], ito aṭṭhame [aṭṭhami (syā. ka.)] cakkhuma;
sattarattena bhagavā, dantāmha tava sāsane.
839. “Tuvaṃ buddho tuvaṃ satthā, tuvaṃ mārābhibhū muni;
tuvaṃ anusaye chetvā, tiṇṇo tāresimaṃ pajaṃ.
840. “Upadhī te samatikkantā, āsavā te padālitā;
sīhova anupādāno, pahīnabhayabheravo.
841. “Bhikkhavo tisatā ime, tiṭṭhanti pañjalīkatā;
pāde vīra pasārehi, nāgā vandantu satthuno”ti.

… Selo thero….