8. Aṅgulimālattheragāthā

866. “Gacchaṃ vadesi samaṇa ‘ṭṭhitomhi’, mamañca brūsi ṭhitamaṭṭhitoti;
pucchāmi taṃ samaṇa etamatthaṃ, ‘kathaṃ ṭhito tvaṃ ahamaṭṭhitomhi”’.
867. “Ṭhito ahaṃ aṅgulimāla sabbadā, sabbesu bhūtesu nidhāya daṇḍaṃ;
tuvañca pāṇesu asaññatosi, tasmā ṭhitohaṃ tuvamaṭṭhitosi”.
868. “Cirassaṃ vata me mahito mahesī, mahāvanaṃ samaṇo paccapādi [paccupādi (sabbattha)];
sohaṃ cajissāmi sahassapāpaṃ, sutvāna gāthaṃ tava dhammayuttaṃ”.
869. Icceva coro asimāvudhañca, sobbhe papāte narake anvakāsi [akiri (ma. ni. 2.349)];
avandi coro sugatassa pāde, tattheva pabbajjamayāci buddhaṃ.
870. Buddho ca kho kāruṇiko mahesi, yo satthā lokassa sadevakassa;
‘tamehi bhikkhū’ti tadā avoca, eseva tassa ahu bhikkhubhāvo.
871. “Yo ca pubbe pamajjitvā, pacchā so nappamajjati;
somaṃ lokaṃ pabhāseti, abbhā muttova candimā.
872. “Yassa pāpaṃ kataṃ kammaṃ, kusalena pidhīyati [pithīyati (sī. syā.)];
somaṃ lokaṃ pabhāseti, abbhā muttova candimā.
873. “Yo have daharo bhikkhu, yuñjati buddhasāsane;
somaṃ lokaṃ pabhāseti, abbhā muttova candimā.
874. [Disā hi (syā. ka., ma. ni. 2.352)] “disāpi me dhammakathaṃ suṇantu, disāpi me yuñjantu buddhasāsane;
disāpi me te manuje bhajantu, ye dhammamevādapayanti santo.
875. “Disā hi me khantivādānaṃ, avirodhappasaṃsinaṃ;
suṇantu dhammaṃ kālena, tañca anuvidhīyantu.
876. “Na hi jātu so mamaṃ hiṃse, aññaṃ vā pana kiñcanaṃ [kañcinaṃ (sī. syā.), kañcanaṃ (?)];
Pappuyya paramaṃ santiṃ, rakkheyya tasathāvare.
877. [Theragā. 19] “udakañhi nayanti nettikā, usukārā namayanti [damayanti (ka.)] tejanaṃ;
dāruṃ namayanti [damayanti (ka.)] tacchakā, attānaṃ damayanti paṇḍitā.
878. “Daṇḍeneke damayanti, aṅkusebhi kasāhi ca;
adaṇḍena asatthena, ahaṃ dantomhi tādinā.
879. “‘Ahiṃsako’ti me nāmaṃ, hiṃsakassa pure sato;
ajjāhaṃ saccanāmomhi, na naṃ hiṃsāmi kiñcanaṃ [kañcinaṃ (sī. syā.), kañcanaṃ (?)].
880. “Coro ahaṃ pure āsiṃ, aṅgulimāloti vissuto;
vuyhamāno mahoghena, buddhaṃ saraṇamāgamaṃ.
881. “Lohitapāṇi pure āsiṃ, aṅgulimāloti vissuto;
saraṇagamanaṃ passa, bhavanetti samūhatā.
882. “Tādisaṃ kammaṃ katvāna, bahuṃ duggatigāminaṃ;
phuṭṭho kammavipākena, anaṇo bhuñjāmi bhojanaṃ.
883. “Pamādamanuyuñjanti, bālā dummedhino janā;
appamādañca medhāvī, dhanaṃ seṭṭhaṃva rakkhati.
884. “Mā pamādamanuyuñjetha, mā kāmaratisanthavaṃ [sandhavaṃ (ka.)];
appamatto hi jhāyanto, pappoti paramaṃ sukhaṃ.
885. “Svāgataṃ nāpagataṃ, netaṃ dummantitaṃ mama;
savibhattesu dhammesu, yaṃ seṭṭhaṃ tadupāgamaṃ.
886. “Svāgataṃ nāpagataṃ, netaṃ dummantitaṃ mama;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
887. “Araññe rukkhamūle vā, pabbatesu guhāsu vā;
tattha tattheva aṭṭhāsiṃ, ubbiggamanaso tadā.
888. “Sukhaṃ sayāmi ṭhāyāmi, sukhaṃ kappemi jīvitaṃ;
ahatthapāso mārassa, aho satthānukampito.
889. “Brahmajacco pure āsiṃ, udicco ubhato ahu;
sojja putto sugatassa, dhammarājassa satthuno.
890. “Vītataṇho anādāno, guttadvāro susaṃvuto;
aghamūlaṃ vadhitvāna, patto me āsavakkhayo.
891. “Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
ohito garuko bhāro, bhavanetti samūhatā”ti.

… Aṅgulimālo thero….