9. Anuruddhattheragāthā

892. “Pahāya mātāpitaro, bhaginī ñātibhātaro;
pañca kāmaguṇe hitvā, anuruddhova jhāyatu.
893. “Sameto naccagītehi, sammatāḷappabodhano;
na tena suddhimajjhagaṃ [suddhamajjhagā (sī. ka.), suddhimajjhagamā (syā.)], mārassa visaye rato.
894. “Etañca samatikkamma, rato buddhassa sāsane;
sabboghaṃ samatikkamma, anuruddhova jhāyati.
895. “Rūpā saddā rasā gandhā, phoṭṭhabbā ca manoramā;
ete ca samatikkamma, anuruddhova jhāyati.
896. “Piṇḍapātapaṭikkanto, eko adutiyo muni;
esati paṃsukūlāni, anuruddho anāsavo.
897. “Vicinī aggahī dhovi, rajayī dhārayī muni;
paṃsukūlāni matimā, anuruddho anāsavo.
898. “Mahiccho ca asantuṭṭho, saṃsaṭṭho yo ca uddhato;
tassa dhammā ime honti, pāpakā saṃkilesikā.
899. “Sato ca hoti appiccho, santuṭṭho avighātavā;
pavivekarato vitto, niccamāraddhavīriyo.
900. “Tassa dhammā ime honti, kusalā bodhipakkhikā;
anāsavo ca so hoti, iti vuttaṃ mahesinā.
901. “Mama saṅkappamaññāya, satthā loke anuttaro;
manomayena kāyena, iddhiyā upasaṅkami.
902. “Yadā me ahu saṅkappo, tato uttari desayi;
nippapañcarato buddho, nippapañcamadesayi.
903. “Tassāhaṃ dhammamaññāya, vihāsiṃ sāsane rato;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
904. “Pañcapaññāsavassāni yato nesajjiko ahaṃ;
pañcavīsativassāni, yato middhaṃ samūhataṃ.
905. [Dī. ni. 2.222] “nāhu assāsapassāsā, ṭhitacittassa tādino;
anejo santimārabbha, cakkhumā parinibbuto.
906. [Dī. ni. 2.222] “asallīnena cittena, vedanaṃ ajjhavāsayi;
pajjotasseva nibbānaṃ, vimokkho cetaso ahu.
907. “Ete pacchimakā dāni, munino phassapañcamā;
nāññe dhammā bhavissanti, sambuddhe parinibbute.
908. “Natthi dāni punāvāso, devakāyasmi jālini;
vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo.
909. “Yassa muhuttena sahassadhā, loko saṃvidito sabrahmakappo;
vasī iddhiguṇe cutūpapāte, kāle passati devatā sa bhikkhu [sabhikkhuno (sī. ka.)].
910. “Annabhāro [annahāro (sī.)] pure āsiṃ, daliddo ghāsahārako;
samaṇaṃ paṭipādesiṃ, upariṭṭhaṃ yasassinaṃ.
911. “Somhi sakyakule jāto, anuruddhoti maṃ vidū;
upeto naccagītehi, sammatāḷappabodhano.
912. “Athaddasāsiṃ sambuddhaṃ, satthāraṃ akutobhayaṃ;
tasmiṃ cittaṃ pasādetvā, pabbajiṃ anagāriyaṃ.
913. “Pubbenivāsaṃ jānāmi, yattha me vusitaṃ pure;
tāvatiṃsesu devesu, aṭṭhāsiṃ sakkajātiyā [satajātiyā (sī.)].
914. “Sattakkhattuṃ manussindo, ahaṃ rajjamakārayiṃ;
cāturanto vijitāvī, jambusaṇḍassa issaro;
adaṇḍena asatthena, dhammena anusāsayiṃ.
915. “Ito satta tato satta, saṃsārāni catuddasa;
nivāsamabhijānissaṃ, devaloke ṭhitā tadā.
916. “Pañcaṅgike samādhimhi, sante ekodibhāvite;
paṭippassaddhiladdhamhi, dibbacakkhu visujjhi me.
917. “Cutūpapātaṃ jānāmi, sattānaṃ āgatiṃ gatiṃ;
itthabhāvaññathābhāvaṃ, jhāne pañcaṅgike ṭhito.
918. “Pariciṇṇo mayā satthā…pe… bhavanetti samūhatā;
919. “vajjīnaṃ veḷuvagāme, ahaṃ jīvitasaṅkhayā;
heṭṭhato veḷugumbasmiṃ, nibbāyissaṃ anāsavo”ti.

… Anuruddho thero….