10. Pārāpariyattheragāthā

920. Samaṇassa ahu cintā, pupphitamhi mahāvane;
ekaggassa nisinnassa, pavivittassa jhāyino.
921. “Aññathā lokanāthamhi, tiṭṭhante purisuttame;
iriyaṃ āsi bhikkhūnaṃ, aññathā dāni dissati.
922. “Sītavātaparittānaṃ, hirikopīnachādanaṃ;
mattaṭṭhiyaṃ abhuñjiṃsu, santuṭṭhā itarītare.
923. “Paṇītaṃ yadi vā lūkhaṃ, appaṃ vā yadi vā bahuṃ;
yāpanatthaṃ abhuñjiṃsu, agiddhā nādhimucchitā.
924. “Jīvitānaṃ parikkhāre, bhesajje atha paccaye;
na bāḷhaṃ ussukā āsuṃ, yathā te āsavakkhaye.
925. “Araññe rukkhamūlesu, kandarāsu guhāsu ca;
vivekamanubrūhantā, vihaṃsu tapparāyanā.
926. “Nīcā niviṭṭhā subharā, mudū atthaddhamānasā;
abyāsekā amukharā, atthacintā vasānugā.
927. “Tato pāsādikaṃ āsi, gataṃ bhuttaṃ nisevitaṃ;
siniddhā teladhārāva, ahosi iriyāpatho.
928. “Sabbāsavaparikkhīṇā, mahājhāyī mahāhitā;
nibbutā dāni te therā, parittā dāni tādisā.
929. “Kusalānañca dhammānaṃ, paññāya ca parikkhayā;
sabbākāravarūpetaṃ, lujjate jinasāsanaṃ.
930. “Pāpakānañca dhammānaṃ, kilesānañca yo utu;
upaṭṭhitā vivekāya, ye ca saddhammasesakā.
931. “Te kilesā pavaḍḍhantā, āvisanti bahuṃ janaṃ;
kīḷanti maññe bālehi, ummattehiva rakkhasā.
932. “Kilesehābhibhūtā te, tena tena vidhāvitā;
narā kilesavatthūsu, sasaṅgāmeva ghosite.
933. “Pariccajitvā saddhammaṃ, aññamaññehi bhaṇḍare;
diṭṭhigatāni anventā, idaṃ seyyoti maññare;
934. “dhanañca puttaṃ bhariyañca, chaḍḍayitvāna niggatā;
kaṭacchubhikkhahetūpi, akicchāni nisevare;
935. “udarāvadehakaṃ bhutvā, sayantuttānaseyyakā;
kathaṃ vattenti [kathā vaḍḍhenti (sī. ka.)] paṭibuddhā, yā kathā satthugarahitā;
936. “sabbakārukasippāni cittiṃ katvāna [cittīkatvāna (sī.), cittaṃ katvāna (syā.)] sikkhare;
avūpasantā ajjhattaṃ, sāmaññatthoti acchati [tiriñcati (?)].
937. “Mattikaṃ telacuṇṇañca, udakāsanabhojanaṃ;
gihīnaṃ upanāmenti, ākaṅkhantā bahuttaraṃ.
938. “Dantaponaṃ kapitthañca, pupphaṃ khādaniyāni ca;
piṇḍapāte ca sampanne, ambe āmalakāni ca.
939. “Bhesajjesu yathā vejjā, kiccākicce yathā gihī;
gaṇikāva vibhūsāyaṃ, issare khattiyā yathā.
940. “Nekatikā vañcanikā, kūṭasakkhī apāṭukā;
bahūhi parikappehi, āmisaṃ paribhuñjare.
941. “Lesakappe pariyāye, parikappenudhāvitā;
jīvikatthā upāyena, saṅkaḍḍhanti bahuṃ dhanaṃ.
942. “Upaṭṭhāpenti parisaṃ, kammato no ca dhammato;
dhammaṃ paresaṃ desenti, lābhato no ca atthato.
943. “Saṅghalābhassa bhaṇḍanti, saṅghato paribāhirā;
paralābhopajīvantā, ahirīkā na lajjare.
944. “Nānuyuttā tathā eke, muṇḍā saṅghāṭipārutā;
sambhāvanaṃyevicchanti, lābhasakkāramucchitā.
945. “Evaṃ nānappayātamhi, na dāni sukaraṃ tathā;
aphusitaṃ vā phusituṃ, phusitaṃ vānurakkhituṃ.
946. “Yathā kaṇṭakaṭṭhānamhi, careyya anupāhano;
satiṃ upaṭṭhapetvāna, evaṃ gāme munī care.
947. “Saritvā pubbake yogī, tesaṃ vattamanussaraṃ;
kiñcāpi pacchimo kālo, phuseyya amataṃ padaṃ.
948. “Idaṃ vatvā sālavane, samaṇo bhāvitindriyo;
brāhmaṇo parinibbāyī, isi khīṇapunabbhavo”ti.

… Pārāpariyo [pārāsariyo (syā.)] thero….

Vīsatinipāto niṭṭhito.

Tatruddānaṃ–
Adhimutto pārāpariyo, telakāni raṭṭhapālo;
mālukyaselo bhaddiyo, aṅguli dibbacakkhuko.
Pārāpariyo dasete, vīsamhi parikittitā;
gāthāyo dve satā honti, pañcatālīsa [244 gāthāyoyeva dissanti] uttarinti.