17. Tiṃsanipāto

1. Phussattheragāthā

949. Pāsādike bahū disvā, bhāvitatte susaṃvute;
isi paṇḍarasagotto [paṇḍarassa gotto (sī.)], apucchi phussasavhayaṃ.
950. “Kiṃchandā kimadhippāyā, kimākappā bhavissare;
anāgatamhi kālamhi, taṃ me akkhāhi pucchito”.
951. “Suṇohi vacanaṃ mayhaṃ, isipaṇḍarasavhaya;
sakkaccaṃ upadhārehi, ācikkhissāmyanāgataṃ.
952. “Kodhanā upanāhī ca, makkhī thambhī saṭhā bahū;
ussukī nānāvādā ca, bhavissanti anāgate.
953. “Aññātamānino dhamme, gambhīre tīragocarā;
lahukā agaru dhamme, aññamaññamagāravā.
954. “Bahū ādīnavā loke, uppajjissantyanāgate;
sudesitaṃ imaṃ dhammaṃ, kilesessanti [kilesissanti (sī.), kilisissanti (syā. ka.)] dummatī.
955. “Guṇahīnāpi saṅghamhi, voharantā visāradā;
balavanto bhavissanti, mukharā assutāvino.
956. “Guṇavantopi saṅghamhi, voharantā yathātthato;
dubbalā te bhavissanti, hirīmanā anatthikā.
957. “Rajataṃ jātarūpañca, khettaṃ vatthumajeḷakaṃ;
dāsidāsañca dummedhā, sādiyissantyanāgate.
958. “Ujjhānasaññino bālā, sīlesu asamāhitā;
unnaḷā vicarissanti, kalahābhiratā magā.
959. “Uddhatā ca bhavissanti, nīlacīvarapārutā;
kuhā thaddhā lapā siṅgī, carissantyariyā viya.
960. “Telasaṇṭhehi kesehi, capalā añjanakkhikā;
rathiyāya gamissanti, dantavaṇṇikapārutā.
961. “Ajegucchaṃ vimuttehi, surattaṃ arahaddhajaṃ;
jigucchissanti kāsāvaṃ, odātesu samucchitā [odāte susamucchitā (sī.)].
962. “Lābhakāmā bhavissanti, kusītā hīnavīriyā;
kicchantā vanapatthāni, gāmantesu vasissare.
963. “Ye ye lābhaṃ labhissanti, micchājīvaratā sadā;
te teva anusikkhantā, bhajissanti asaṃyatā.
964. “Ye ye alābhino lābhaṃ, na te pujjā bhavissare;
supesalepi te dhīre, sevissanti na te tadā.
965. “Milakkhurajanaṃ rattaṃ [pilakkharajanaṃ rattaṃ (?)], Garahantā sakaṃ dhajaṃ;
titthiyānaṃ dhajaṃ keci, dhārissantyavadātakaṃ.
966. “Agāravo ca kāsāve, tadā tesaṃ bhavissati;
paṭisaṅkhā ca kāsāve, bhikkhūnaṃ na bhavissati.
967. “Abhibhūtassa dukkhena, sallaviddhassa ruppato;
paṭisaṅkhā mahāghorā, nāgassāsi acintiyā.
968. “Chaddanto hi tadā disvā, surattaṃ arahaddhajaṃ;
tāvadeva bhaṇī gāthā, gajo atthopasaṃhitā”.
969. [Dha. pa. 9; jā. 1.2.141; 1.16.122] “anikkasāvo kāsāvaṃ, yo vatthaṃ paridhassati [paridahissati (sī. syā.)];
apeto damasaccena, na so kāsāvamarahati.
970. “Yo ca vantakāsāvassa, sīlesu susamāhito;
upeto damasaccena, sa ve kāsāvamarahati.
971. “Vipannasīlo dummedho, pākaṭo kāmakāriyo;
vibbhantacitto nissukko, na so kāsāvamarahati.
972. “Yo ca sīlena sampanno, vītarāgo samāhito;
odātamanasaṅkappo, sa ve kāsāvamarahati.
973. “Uddhato unnaḷo bālo, sīlaṃ yassa na vijjati;
odātakaṃ arahati, kāsāvaṃ kiṃ karissati.
974. “Bhikkhū ca bhikkhuniyo ca, duṭṭhacittā anādarā;
tādīnaṃ mettacittānaṃ, niggaṇhissantyanāgate.
975. “Sikkhāpentāpi therehi, bālā cīvaradhāraṇaṃ;
na suṇissanti dummedhā, pākaṭā kāmakāriyā.
976. “Te tathā sikkhitā bālā, aññamaññaṃ agāravā;
nādiyissantupajjhāye, khaḷuṅko viya sārathiṃ.
977. “Evaṃ anāgataddhānaṃ, paṭipatti bhavissati;
bhikkhūnaṃ bhikkhunīnañca, patte kālamhi pacchime.
978. “Purā āgacchate etaṃ, anāgataṃ mahabbhayaṃ;
subbacā hotha sakhilā, aññamaññaṃ sagāravā.
979. “Mettacittā kāruṇikā, hotha sīlesu saṃvutā;
āraddhavīriyā pahitattā, niccaṃ daḷhaparakkamā.
980. “Pamādaṃ bhayato disvā, appamādañca khemato;
bhāvethaṭṭhaṅgikaṃ maggaṃ, phusantā amataṃ padan”ti.

… Phusso thero….