2. Sāriputtattheragāthā

981. “Yathācārī yathāsato satīmā, yatasaṅkappajjhāyi appamatto;
ajjhattarato samāhitatto, eko santusito tamāhu bhikkhuṃ.
982. “Allaṃ sukkhaṃ vā bhuñjanto, na bāḷhaṃ suhito siyā;
ūnūdaro mitāhāro, sato bhikkhu paribbaje.
983. “Cattāro pañca ālope, abhutvā udakaṃ pive;
alaṃ phāsuvihārāya, pahitattassa bhikkhuno.
984. “Kappiyaṃ taṃ ce chādeti, cīvaraṃ idamatthikaṃ [idamatthitaṃ (sī.)];
alaṃ phāsuvihārāya, pahitattassa bhikkhuno.
985. “Pallaṅkena nisinnassa, jaṇṇuke nābhivassati;
alaṃ phāsuvihārāya, pahitattassa bhikkhuno.
986. [Saṃ. ni. 4.253; itivu. 53] “yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato;
ubhayantarena [ubhayamantare (sī.)] nāhosi, kena lokasmi kiṃ siyā.
987. “Mā me kadāci pāpiccho, kusīto hīnavīriyo;
appassuto anādaro, kena lokasmi kiṃ siyā.
988. “Bahussuto ca medhāvī, sīlesu susamāhito;
cetosamathamanuyutto, api muddhani tiṭṭhatu.
989. “Yo papañcamanuyutto, papañcābhirato mago;
virādhayī so nibbānaṃ, yogakkhemaṃ anuttaraṃ.
990. “Yo ca papañcaṃ hitvāna, nippapañcapathe rato;
ārādhayī so nibbānaṃ, yogakkhemaṃ anuttaraṃ.
991. [Dha. pa. 98] “gāme vā yadi vāraññe, ninne vā yadi vā thale;
yattha arahanto viharanti, taṃ bhūmirāmaṇeyyakaṃ.
992. “Ramaṇīyāni araññāni, yattha na ramatī jano;
vītarāgā ramissanti, na te kāmagavesino.
993. [Dha. pa. 76] “nidhīnaṃva pavattāraṃ, yaṃ passe vajjadassinaṃ;
niggayhavādiṃ medhāviṃ, tādisaṃ paṇḍitaṃ bhaje;
tādisaṃ bhajamānassa, seyyo hoti na pāpiyo.
994. [Dha. pa. 77] “ovadeyyānusāseyya, asabbhā ca nivāraye;
satañhi so piyo hoti, asataṃ hoti appiyo.
995. “Aññassa bhagavā buddho, dhammaṃ desesi cakkhumā;
dhamme desiyamānamhi, sotamodhesimatthiko;
taṃ me amoghaṃ savanaṃ, vimuttomhi anāsavo.
996. “Neva pubbenivāsāya, napi dibbassa cakkhuno;
cetopariyāya iddhiyā, cutiyā upapattiyā;
sotadhātuvisuddhiyā, paṇidhī me na vijjati [kathā. 378].
997. “Rukkhamūlaṃva nissāya, muṇḍo saṅghāṭipāruto;
paññāya uttamo thero, upatissova [upatisso ca (sī. ka.)] jhāyati.
998. “Avitakkaṃ samāpanno, sammāsambuddhasāvako;
ariyena tuṇhībhāvena, upeto hoti tāvade.
999. [Udā. 24] “yathāpi pabbato selo, acalo suppatiṭṭhito;
evaṃ mohakkhayā bhikkhu, pabbatova na vedhati.
1000. “Anaṅgaṇassa posassa, niccaṃ sucigavesino;
vālaggamattaṃ pāpassa, abbhamattaṃva khāyati.
1001. “Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;
nikkhipissaṃ imaṃ kāyaṃ, sampajāno patissato.
1002. “Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;
kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā.
1003. “Ubhayena midaṃ maraṇameva, nāmaraṇaṃ pacchā vā pure vā;
paṭipajjatha mā vinassatha, khaṇo vo mā upaccagā.
1004. “Nagaraṃ yathā paccantaṃ, guttaṃ santarabāhiraṃ;
evaṃ gopetha attānaṃ, khaṇo vo mā upaccagā;
khaṇātītā hi socanti, nirayamhi samappitā.
1005. “Upasanto uparato, mantabhāṇī [mattabhāṇī (sī.)] anuddhato;
dhunāti pāpake dhamme, dumapattaṃva māluto.
1006. “Upasanto uparato, mantabhāṇī anuddhato;
appāsi [abbahi (syā.), abhāsi (?)] Pāpake dhamme, dumapattaṃva māluto.
1007. “Upasanto anāyāso, vippasanno anāvilo;
kalyāṇasīlo medhāvī, dukkhassantakaro siyā.
1008. “Na vissase ekatiyesu evaṃ, agārisu pabbajitesu cāpi;
sādhūpi hutvā na asādhu honti, asādhu hutvā puna sādhu honti.
1009. “Kāmacchando ca byāpādo, thinamiddhañca bhikkhuno;
uddhaccaṃ vicikicchā ca, pañcete cittakelisā.
1010. “Yassa sakkariyamānassa, asakkārena cūbhayaṃ;
samādhi na vikampati, appamādavihārino.
1011. “Taṃ jhāyinaṃ sātatikaṃ, sukhumadiṭṭhivipassakaṃ;
upādānakkhayārāmaṃ, āhu sappuriso iti.
1012. “Mahāsamuddo pathavī, pabbato anilopi ca;
upamāya na yujjanti, satthu varavimuttiyā.
1013. “Cakkānuvattako thero, mahāñāṇī samāhito;
pathavāpaggisamāno, na rajjati na dussati.
1014. “Paññāpāramitaṃ patto, mahābuddhi mahāmati;
ajaḷo jaḷasamāno, sadā carati nibbuto.
1015. “Pariciṇṇo mayā satthā…pe… bhavanetti samūhatā;
1016. “sampādethappamādena esā me anusāsanī;
handāhaṃ parinibbissaṃ, vippamuttomhi sabbadhī”ti.

… Sāriputto thero….