3. Ānandattheragāthā

1017. “Pisuṇena ca kodhanena ca, maccharinā ca vibhūtanandinā;
sakhitaṃ na kareyya paṇḍito, pāpo kāpurisena saṅgamo.
1018. “Saddhena ca pesalena ca, paññavatā bahussutena ca;
sakhitaṃ kareyya paṇḍito, bhaddo sappurisena saṅgamo.
1019. “Passa cittakataṃ bimbaṃ…pe… yassa natthi dhuvaṃ ṭhiti;
1020. “passa cittakataṃ bimbaṃ…pe… vatthehi sobhati;
1021. “alattakakatā …pe… no ca pāragavesino;
1022. “aṭṭhapadakatā…pe… no ca pāragavesino;
1023. “añjanīva navā…pe… no ca pāragavesino;
1024. “bahussuto cittakathī, buddhassa paricārako;
pannabhāro visaññutto, seyyaṃ kappeti gotamo.
1025. “Khīṇāsavo visaññutto, saṅgātīto sunibbuto;
dhāreti antimaṃ dehaṃ, jātimaraṇapāragū.
1026. “Yasmiṃ patiṭṭhitā dhammā, buddhassādiccabandhuno;
nibbānagamane magge, soyaṃ tiṭṭhati gotamo.
1027. “Dvāsīti buddhato gaṇhiṃ, dve sahassāni bhikkhuto;
caturāsītisahassāni, ye me dhammā pavattino.
1028. “Appassutāyaṃ puriso, balibaddova jīrati;
maṃsāni tassa vaḍḍhanti, paññā tassa na vaḍḍhati.
1029. “Bahussuto appassutaṃ, yo sutenātimaññati;
andho padīpadhārova, tatheva paṭibhāti maṃ.
1030. “Bahussutaṃ upāseyya, sutañca na vināsaye;
taṃ mūlaṃ brahmacariyassa, tasmā dhammadharo siyā.
1031. “Pubbāparaññū atthaññū, niruttipadakovido;
suggahītañca gaṇhāti, atthañcopaparikkhati.
1032. “Khantyā chandikato [khantiyā chandito (?)] Hoti, ussahitvā tuleti taṃ;
samaye so padahati, ajjhattaṃ susamāhito.
1033. “Bahussutaṃ dhammadharaṃ, sappaññaṃ buddhasāvakaṃ;
dhammaviññāṇamākaṅkhaṃ, taṃ bhajetha tathāvidhaṃ.
1034. “Bahussuto dhammadharo, kosārakkho mahesino;
cakkhu sabbassa lokassa, pūjanīyo bahussuto.
1035. “Dhammārāmo dhammarato, dhammaṃ anuvicintayaṃ;
dhammaṃ anussaraṃ bhikkhu, saddhammā na parihāyati.
1036. “Kāyamaccheragaruno [garuko (sī.)], hiyyamāne [hiyyamāno (sī.)] anuṭṭhahe;
sarīrasukhagiddhassa, kuto samaṇaphāsutā.
1037. “Na pakkhanti disā sabbā, dhammā na paṭibhanti maṃ;
gate kalyāṇamittamhi, andhakāraṃva khāyati.
1038. “Abbhatītasahāyassa, atītagatasatthuno;
natthi etādisaṃ mittaṃ, yathā kāyagatā sati.
1039. “Ye purāṇā atītā te, navehi na sameti me;
svajja ekova jhāyāmi, vassupetova pakkhimā.
1040. “Dassanāya abhikkante, nānāverajjake bahū;
mā vārayittha sotāro, passantu samayo mamaṃ.
1041. “Dassanāya abhikkante, nānāverajjake puthu;
karoti satthā okāsaṃ, na nivāreti cakkhumā.
1042. “Paṇṇavīsativassāni, sekhabhūtassa me sato;
na kāmasaññā uppajji, passa dhammasudhammataṃ.
1043. “Paṇṇavīsativassāni, sekhabhūtassa me sato;
na dosasaññā uppajji, passa dhammasudhammataṃ.
1044. “Paṇṇavīsativassāni, bhagavantaṃ upaṭṭhahiṃ;
mettena kāyakammena, chāyāva anapāyinī [anupāyinī (syā. ka.)].
1045. “Paṇṇavīsativassāni, bhagavantaṃ upaṭṭhahiṃ;
mettena vacīkammena, chāyāva anapāyinī.
1046. “Paṇṇavīsativassāni, bhagavantaṃ upaṭṭhahiṃ;
mettena manokammena, chāyāva anapāyinī.
1047. “Buddhassa caṅkamantassa, piṭṭhito anucaṅkamiṃ;
dhamme desiyamānamhi, ñāṇaṃ me udapajjatha.
1048. “Ahaṃ sakaraṇīyomhi, sekho appattamānaso;
satthu ca parinibbānaṃ, yo amhaṃ anukampako.
1049. “Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;
sabbākāravarūpete, sambuddhe parinibbute.
1050. “Bahussuto dhammadharo, kosārakkho mahesino;
cakkhu sabbassa lokassa, ānando parinibbuto.
1051. “Bahussuto dhammadharo, kosārakkho mahesino;
cakkhu sabbassa lokassa, andhakāre tamonudo.
1052. “Gatimanto satimanto, dhitimanto ca yo isi;
saddhammadhārako thero, ānando ratanākaro.
1053. “Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
ohito garuko bhāro, natthi dāni punabbhavo”ti.

… Ānando thero….

Tiṃsanipāto niṭṭhito.

Tatruddānaṃ–
Phussopatisso ānando, tayotime pakittitā;
gāthāyo tattha saṅkhātā, sataṃ pañca ca uttarīti.