18. Cattālīsanipāto

1. Mahākassapattheragāthā

1054. “Na gaṇena purakkhato care, vimano hoti samādhi dullabho;
nānājanasaṅgaho dukho, iti disvāna gaṇaṃ na rocaye.
1055. “Na kulāni upabbaje muni, vimano hoti samādhi dullabho;
so ussukko rasānugiddho, atthaṃ riñcati yo sukhāvaho.
1056. “Paṅkoti hi naṃ avedayuṃ, yāyaṃ vandanapūjanā kulesu;
sukhumaṃ salla durubbahaṃ, sakkāro kāpurisena dujjaho.
1057. “Senāsanamhā oruyha, nagaraṃ piṇḍāya pāvisiṃ;
bhuñjantaṃ purisaṃ kuṭṭhiṃ, sakkaccaṃ taṃ upaṭṭhahiṃ.
1058. “So me [taṃ (sī. ka.)] pakkena hatthena, ālopaṃ upanāmayi;
ālopaṃ pakkhipantassa, aṅguli cettha [pettha (sī. ka.)] chijjatha.
1059. “Kuṭṭamūlañca [kuḍḍamūlañca (sī. syā.)] nissāya, ālopaṃ taṃ abhuñjisaṃ;
bhuñjamāne vā bhutte vā, jegucchaṃ me na vijjati.
1060. “Uttiṭṭhapiṇḍo āhāro, pūtimuttañca osadhaṃ;
senāsanaṃ rukkhamūlaṃ, paṃsukūlañca cīvaraṃ;
yassete abhisambhutvā [abhibhuñjati (?)], Sa ve cātuddiso naro.
1061. “Yattha eke vihaññanti, āruhantā siluccayaṃ;
tassa buddhassa dāyādo, sampajāno patissato;
iddhibalenupatthaddho kassapo abhirūhati.
1062. “Piṇḍapātapaṭikkanto selamāruyha kassapo;
jhāyati anupādāno, pahīnabhayabheravo.
1063. “Piṇḍapātapaṭikkanto, selamāruyha kassapo;
jhāyati anupādāno, ḍayhamānesu nibbuto.
1064. “Piṇḍapātapaṭikkanto, selamāruyha kassapo;
jhāyati anupādāno, katakicco anāsavo.
1065. “Karerimālāvitatā bhūmibhāgā manoramā;
kuñjarābhirudā rammā, te selā ramayanti maṃ.
1066. “Nīlabbhavaṇṇā rucirā, vārisītā sucindharā;
indagopakasañchannā, te selā ramayanti maṃ.
1067. “Nīlabbhakūṭasadisā, kūṭāgāravarūpamā;
vāraṇābhirudā rammā, te selā ramayanti maṃ.
1068. “Abhivuṭṭhā rammatalā, nagā isibhi sevitā;
abbhunnaditā sikhīhi, te selā ramayanti maṃ.
1069. “Alaṃ jhāyitukāmassa, pahitattassa me sato;
alaṃ me atthakāmassa [attakāmassa (?)], Pahitattassa bhikkhuno.
1070. “Alaṃ me phāsukāmassa, pahitattassa bhikkhuno;
alaṃ me yogakāmassa, pahitattassa tādino.
1071. “Umāpupphena samānā, gaganāvabbhachāditā;
nānādijagaṇākiṇṇā te selā ramayanti maṃ.
1072. “Anākiṇṇā gahaṭṭhehi, migasaṅghanisevitā;
nānādijagaṇākiṇṇā, te selā ramayanti maṃ.
1073. “Acchodikā puthusilā, gonaṅgulamigāyutā;
ambusevālasañchannā, te selā ramayanti maṃ.
1074. “Na pañcaṅgikena turiyena, rati me hoti tādisī;
yathā ekaggacittassa, sammā dhammaṃ vipassato.
1075. “Kammaṃ bahukaṃ na kāraye, parivajjeyya janaṃ na uyyame;
ussukko so rasānugiddho, atthaṃ riñcati yo sukhāvaho.
1076. “Kammaṃ bahukaṃ na kāraye, parivajjeyya anattaneyyametaṃ;
kicchati kāyo kilamati, dukkhito so samathaṃ na vindati.
1077. “Oṭṭhappahatamattena, attānampi na passati;
patthaddhagīvo carati, ahaṃ seyyoti maññati.
1078. “Aseyyo seyyasamānaṃ, bālo maññati attānaṃ;
na taṃ viññū pasaṃsanti, patthaddhamānasaṃ naraṃ.
1079. “Yo ca seyyohamasmīti, nāhaṃ seyyoti vā pana;
hīno taṃsadiso [tīnohaṃ sadiso (syā.)] vāti, vidhāsu na vikampati.
1080. “Paññavantaṃ tathā tādiṃ, sīlesu susamāhitaṃ;
cetosamathamanuttaṃ, tañce viññū pasaṃsare.
1081. “Yassa sabrahmacārīsu, gāravo nūpalabbhati;
ārakā hoti saddhammā, nabhato puthavī yathā.
1082. “Yesañca hiri ottappaṃ, sadā sammā upaṭṭhitaṃ;
virūḷhabrahmacariyā te, tesaṃ khīṇā punabbhavā.
1083. “Uddhato capalo bhikkhu, paṃsukūlena pāruto;
kapīva sīhacammena, na so tenupasobhati.
1084. “Anuddhato acapalo, nipako saṃvutindriyo;
sobhati paṃsukūlena, sīhova girigabbhare.
1085. “Ete sambahulā devā, iddhimanto yasassino;
dasadevasahassāni, sabbe te brahmakāyikā.
1086. “Dhammasenāpatiṃ vīraṃ, mahājhāyiṃ samāhitaṃ;
sāriputtaṃ namassantā, tiṭṭhanti pañjalīkatā.
1087. “‘Namo te purisājañña, namo te purisuttama;
yassa te nābhijānāma, yampi nissāya jhāyati [jhāyasi (ka. aṭṭha.)].
1088. “‘Accheraṃ vata buddhānaṃ, gambhīro gocaro sako;
ye mayaṃ nābhijānāma, vālavedhisamāgatā’.
1089. “Taṃ tathā devakāyehi, pūjitaṃ pūjanārahaṃ;
sāriputtaṃ tadā disvā, kappinassa sitaṃ ahu.
1090. “Yāvatā buddhakhettamhi, ṭhapayitvā mahāmuniṃ;
dhutaguṇe visiṭṭhohaṃ, sadiso me na vijjati.
1091. “Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
ohito garuko bhāro, natthi dāni punabbhavo.
1092. “Na cīvare na sayane, bhojane nupalimpati;
gotamo anappameyyo, muḷālapupphaṃ vimalaṃva;
ambunā nekkhammaninno, tibhavābhinissaṭo.
1093. “Satipaṭṭhānagīvo so, saddhāhattho mahāmuni;
paññāsīso mahāñāṇī, sadā carati nibbuto”ti.

… Mahākassapo thero….

Cattālīsanipāto niṭṭhito.

Tatruddānaṃ–
Cattālīsanipātamhi, mahākassapasavhayo;
ekova thero gāthāyo, cattāsīla duvepi cāti.