19. Paññāsanipāto

1. Tālapuṭattheragāthā

1094. “Kadā nuhaṃ pabbatakandarāsu, ekākiyo addutiyo vihassaṃ;
aniccato sabbabhavaṃ vipassaṃ, taṃ me idaṃ taṃ nu kadā bhavissati.
1095. “Kadā nuhaṃ bhinnapaṭandharo muni, kāsāvavattho amamo nirāso;
rāgañca dosañca tatheva mohaṃ, hantvā sukhī pavanagato vihassaṃ.
1096. “Kadā aniccaṃ vadharoganīḷaṃ, kāyaṃ imaṃ maccujarāyupaddutaṃ;
vipassamāno vītabhayo vihassaṃ, eko vane taṃ nu kadā bhavissati.
1097. “Kadā nuhaṃ bhayajananiṃ dukhāvahaṃ, taṇhālataṃ bahuvidhānuvattaniṃ;
paññāmayaṃ tikhiṇamasiṃ gahetvā, chetvā vase tampi kadā bhavissati.
1098. “Kadā nu paññāmayamuggatejaṃ, satthaṃ isīnaṃ sahasādiyitvā;
māraṃ sasenaṃ sahasā bhañjissaṃ, sīhāsane taṃ nu kadā bhavissati.
1099. “Kadā nuhaṃ sabbhi samāgamesu, diṭṭho bhave dhammagarūhi tādibhi;
yāthāvadassīhi jitindriyehi, padhāniyo taṃ nu kadā bhavissati.
1100. “Kadā nu maṃ tandi khudā pipāsā, vātātapā kīṭasarīsapā vā;
na bādhayissanti na taṃ giribbaje, atthatthiyaṃ taṃ nu kadā bhavissati.
1101. “Kadā nu kho yaṃ viditaṃ mahesinā, cattāri saccāni sududdasāni;
samāhitatto satimā agacchaṃ, paññāya taṃ taṃ nu kadā bhavissati.
1102. “Kadā nu rūpe amite ca sadde, gandhe rase phusitabbe ca dhamme;
ādittatohaṃ samathehi yutto, paññāya dacchaṃ tadidaṃ kadā me.
1103. “Kadā nuhaṃ dubbacanena vutto, tatonimittaṃ vimano na hessaṃ;
atho pasatthopi tatonimittaṃ, tuṭṭho na hessaṃ tadidaṃ kadā me.
1104. “Kadā nu kaṭṭhe ca tiṇe latā ca, khandhe imehaṃ amite ca dhamme;
ajjhattikāneva ca bāhirāni ca, samaṃ tuleyyaṃ tadidaṃ kadā me.
1105. “Kadā nu maṃ pāvusakālamegho, navena toyena sacīvaraṃ vane;
isippayātamhi pathe vajantaṃ, ovassate taṃ nu kadā bhavissati.
1106. “Kadā mayūrassa sikhaṇḍino vane, dijassa sutvā girigabbhare rutaṃ;
paccuṭṭhahitvā amatassa pattiyā, saṃcintaye taṃ nu kadā bhavissati.
1107. “Kadā nu gaṅgaṃ yamunaṃ sarassatiṃ, pātālakhittaṃ vaḷavāmukhañca [balavāmukhañca (ka.)];
asajjamāno patareyyamiddhiyā, vibhiṃsanaṃ taṃ nu kadā bhavissati.
1108. “Kadā nu nāgova asaṅgacārī, padālaye kāmaguṇesu chandaṃ;
nibbajjayaṃ sabbasubhaṃ nimittaṃ, jhāne yuto taṃ nu kadā bhavissati.
1109. “Kadā iṇaṭṭova daliddako [daḷiddako (sī.)] nidhiṃ, ārādhayitvā dhanikehi pīḷito;
tuṭṭho bhavissaṃ adhigamma sāsanaṃ, mahesino taṃ nu kadā bhavissati.
1110. “Bahūni vassāni tayāmhi yācito, ‘agāravāsena alaṃ nu te idaṃ’;
taṃ dāni maṃ pabbajitaṃ samānaṃ, kiṃkāraṇā citta tuvaṃ na yuñjasi.
1111. “Nanu ahaṃ citta tayāmhi yācito, ‘giribbaje citrachadā vihaṅgamā’;
mahindaghosatthanitābhigajjino, te taṃ ramessanti vanamhi jhāyinaṃ.
1112. “Kulamhi mitte ca piye ca ñātake, khiḍḍāratiṃ kāmaguṇañca loke;
sabbaṃ pahāya imamajjhupāgato, athopi tvaṃ citta na mayha tussasi.
1113. “Mameva etaṃ na hi tvaṃ paresaṃ, sannāhakāle paridevitena kiṃ;
sabbaṃ idaṃ calamiti pekkhamāno, abhinikkhamiṃ amatapadaṃ jigīsaṃ.
1114. “Suyuttavādī dvipadānamuttamo, mahābhisakko naradammasārathi [sārathī (sī.)];
‘cittaṃ calaṃ makkaṭasannibhaṃ iti, avītarāgena sudunnivārayaṃ’.
1115. “Kāmā hi citrā madhurā manoramā, aviddasū yattha sitā puthujjanā;
te dukkhamicchanti punabbhavesino, cittena nītā niraye nirākatā.
1116. “‘Mayūrakoñcābhirutamhi kānane, dīpīhi byagghehi purakkhato vasaṃ;
kāye apekkhaṃ jaha mā virādhaya’, itissu maṃ citta pure niyuñjasi.
1117. “‘Bhāvehi jhānāni ca indriyāni ca, balāni bojjhaṅgasamādhibhāvanā;
tisso ca vijjā phusa buddhasāsane’, itissu maṃ citta pure niyuñjasi.
1118. “‘Bhāvehi maggaṃ amatassa pattiyā, niyyānikaṃ sabbadukhakkhayogadhaṃ;
aṭṭhaṅgikaṃ sabbakilesasodhanaṃ’, itissu maṃ citta pure niyuñjasi.
1119. “‘Dukkhanti khandhe paṭipassa yoniso, yato ca dukkhaṃ samudeti taṃ jaha;
idheva dukkhassa karohi antaṃ’, itissu maṃ citta pure niyuñjasi.
1120. “‘Aniccaṃ dukkhanti vipassa yoniso, suññaṃ anattāti aghaṃ vadhanti ca;
manovicāre uparundha cetaso’, itissu maṃ citta pure niyuñjasi.
1121. “‘Muṇḍo virūpo abhisāpamāgato, kapālahatthova kulesu bhikkhasu;
yuñjassu satthuvacane mahesino’, itissu maṃ citta pure niyuñjasi.
1122. “‘Susaṃvutatto visikhantare caraṃ, kulesu kāmesu asaṅgamānaso;
cando yathā dosinapuṇṇamāsiyā’, itissu maṃ citta pure niyuñjasi.
1123. “‘Āraññiko hohi ca piṇḍapātiko, sosāniko hohi ca paṃsukūliko;
nesajjiko hohi sadā dhute rato’, itissu maṃ citta pure niyuñjasi.
1124. “Ropetva rukkhāni yathā phalesī, mūle taruṃ chettu tameva icchasi;
tathūpamaṃ cittamidaṃ karosi, yaṃ maṃ aniccamhi cale niyuñjasi.
1125. “Arūpa dūraṅgama ekacāri, na te karissaṃ vacanaṃ idānihaṃ;
dukkhā hi kāmā kaṭukā mahabbhayā, nibbānamevābhimano carissaṃ.
1126. “Nāhaṃ alakkhyā ahirikkatāya vā, na cittahetū na ca dūrakantanā;
ājīvahetū ca ahaṃ na nikkhamiṃ, kato ca te citta paṭissavo mayā.
1127. “‘Appicchatā sappurisehi vaṇṇitā, makkhappahānaṃ vūpasamo dukhassa’;
itissu maṃ citta tadā niyuñjasi, idāni tvaṃ gacchasi pubbaciṇṇaṃ.
1128. “Taṇhā avijjā ca piyāpiyañca, subhāni rūpāni sukhā ca vedanā;
manāpiyā kāmaguṇā ca vantā, vante ahaṃ āvamituṃ na ussahe.
1129. “Sabbattha te citta vaco kataṃ mayā, bahūsu jātīsu na mesi kopito;
ajjhattasambhavo kataññutāya te, dukkhe ciraṃ saṃsaritaṃ tayā kate.
1130. “Tvaññeva no citta karosi brāhmaṇo [brāhmaṇe (sī.), brāhmaṇaṃ (?) Bhāvalopa-tappadhānatā gahetabbā], tvaṃ khattiyo rājadasī [rājadisī (syā. ka.)] karosi;
vessā ca suddā ca bhavāma ekadā, devattanaṃ vāpi taveva vāhasā.
1131. “Taveva hetū asurā bhavāmase, tvaṃmūlakaṃ nerayikā bhavāmase;
atho tiracchānagatāpi ekadā, petattanaṃ vāpi taveva vāhasā.
1132. “Nanu dubbhissasi maṃ punappunaṃ, muhuṃ muhuṃ cāraṇikaṃva dassayaṃ;
ummattakeneva mayā palobhasi, kiñcāpi te citta virādhitaṃ mayā.
1133. “Idaṃ pure cittamacāri cārikaṃ, yenicchakaṃ yatthakāmaṃ yathāsukhaṃ;
tadajjahaṃ niggahessāmi yoniso, hatthippabhinnaṃ viya aṅkusaggaho.
1134. “Satthā ca me lokamimaṃ adhiṭṭhahi,aniccato addhuvato asārato;
pakkhanda maṃ citta jinassa sāsane, tārehi oghā mahatā suduttarā.
1135. “Na te idaṃ citta yathā purāṇakaṃ, nāhaṃ alaṃ tuyha vase nivattituṃ [vasena vattituṃ (?)];
Mahesino pabbajitomhi sāsane, na mādisā honti vināsadhārino.
1136. “Nagā samuddā saritā vasundharā, disā catasso vidisā adho divā;
sabbe aniccā tibhavā upaddutā, kuhiṃ gato citta sukhaṃ ramissasi.
1137. “Dhitipparaṃ kiṃ mama citta kāhisi, na te alaṃ citta vasānuvattako;
na jātu bhastaṃ ubhatomukhaṃ chupe, dhiratthu pūraṃ nava sotasandaniṃ.
1138. “Varāha-eṇeyyavigāḷhasevite, pabbhārakuṭṭe pakateva sundare;
navambunā pāvusasitthakānane, tahiṃ guhāgehagato ramissasi.
1139. “Sunīlagīvā susikhā supekhunā, sucittapattacchadanā vihaṅgamā;
sumañjughosatthanitābhigajjino, te taṃ ramessanti vanamhi jhāyinaṃ.
1140. “Vuṭṭhamhi deve caturaṅgule tiṇe, saṃpupphite meghanibhamhi kānane;
nagantare viṭapisamo sayissaṃ, taṃ me mudū hehiti tūlasannibhaṃ.
1141. “Tathā tu kassāmi yathāpi issaro, yaṃ labbhati tenapi hotu me alaṃ;
na tāhaṃ kassāmi yathā atandito, biḷārabhastaṃva yathā sumadditaṃ.
1142. “Tathā tu kassāmi yathāpi issaro, yaṃ labbhati tenapi hotu me alaṃ;
vīriyena taṃ mayha vasānayissaṃ, gajaṃva mattaṃ kusalaṅkusaggaho.
1143. “Tayā sudantena avaṭṭhitena hi, hayena yoggācariyova ujjunā;
pahomi maggaṃ paṭipajjituṃ sivaṃ, cittānurakkhīhi sadā nisevitaṃ.
1144. “Ārammaṇe taṃ balasā nibandhisaṃ, nāgaṃva thambhamhi daḷhāya rajjuyā;
taṃ me suguttaṃ satiyā subhāvitaṃ, anissitaṃ sabbabhavesu hehisi.
1145. “Paññāya chetvā vipathānusārinaṃ, yogena niggayha pathe nivesiya;
disvā samudayaṃ vibhavañca sambhavaṃ, dāyādako hehisi aggavādino.
1146. “Catubbipallāsavasaṃ adhiṭṭhitaṃ, gāmaṇḍalaṃva parinesi citta maṃ;
nanu [nūna (sī.)] saṃyojanabandhanacchidaṃ, saṃsevase kāruṇikaṃ mahāmuniṃ.
1147. “Migo yathā seri sucittakānane, rammaṃ giriṃ pāvusa-abbhamāliniṃ [māliṃ (?)];
Anākule tattha nage ramissaṃ [ramissasi (syā. ka.)], asaṃsayaṃ citta parā bhavissasi.
1148. “Ye tuyha chandena vasena vattino, narā ca nārī ca anubhonti yaṃ sukhaṃ;
aviddasū māravasānuvattino, bhavābhinandī tava citta sāvakā”ti.

… Tālapuṭo thero….

Paññāsanipāto niṭṭhito.

Tatruddānaṃ–
Paññāsamhi nipātamhi, eko tālapuṭo suci;
gāthāyo tattha paññāsa, puna pañca ca uttarīti.