20. Saṭṭhinipāto

1. Mahāmoggallānattheragāthā

1149. “Āraññikā piṇḍapātikā, uñchāpattāgate ratā;
dālemu maccuno senaṃ, ajjhattaṃ susamāhitā.
1150. “Āraññikā piṇḍapātikā, uñchāpattāgate ratā;
dhunāma maccuno senaṃ, naḷāgāraṃva kuñjaro.
1151. “Rukkhamūlikā sātatikā, uñchāpattāgate ratā;
dālemu maccuno senaṃ, ajjhattaṃ susamāhitā.
1152. “Rukkhamūlikā sātatikā, uñchāpattāgate ratā;
dhunāma maccuno senaṃ, naḷāgāraṃva kuñjaro.
1153. “Aṭṭhikaṅkalakuṭike, maṃsanhārupasibbite;
dhiratthu pure duggandhe, paragatte mamāyase.
1154. “Gūthabhaste taconaddhe, uragaṇḍipisācini;
nava sotāni te kāye, yāni sandanti sabbadā.
1155. “Tava sarīraṃ navasotaṃ, duggandhakaraṃ paribandhaṃ;
bhikkhu parivajjayate taṃ, mīḷhaṃ ca yathā sucikāmo.
1156. “Evañce taṃ jano jaññā, yathā jānāmi taṃ ahaṃ;
ārakā parivajjeyya, gūthaṭṭhānaṃva pāvuse”.
1157. “Evametaṃ mahāvīra, yathā samaṇa bhāsasi;
ettha ceke visīdanti, paṅkamhiva jaraggavo.
1158. “Ākāsamhi haliddiyā, yo maññetha rajetave;
aññena vāpi raṅgena, vighātudayameva taṃ.
1159. “Tadākāsasamaṃ cittaṃ, ajjhattaṃ susamāhitaṃ;
mā pāpacitte āsādi, aggikhandhaṃva pakkhimā.
1160. “Passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ;
āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhiti.
1161. “Passa cittakataṃ rūpaṃ, maṇinā kuṇḍalena ca;
aṭṭhiṃ tacena onaddhaṃ, saha vatthehi sobhati.
1162. “Alattakakatā pādā, mukhaṃ cuṇṇakamakkhitaṃ;
alaṃ bālassa mohāya, no ca pāragavesino.
1163. “Aṭṭhapadakatā kesā, nettā añjanamakkhitā;
alaṃ bālassa mohāya, no ca pāragavesino.
1164. “Añjanīva navā cittā, pūtikāyo alaṅkato;
alaṃ bālassa mohāya, no ca pāragavesino.
1165. “Odahi migavo pāsaṃ, nāsadā vāguraṃ migo;
bhutvā nivāpaṃ gacchāma, kaddante migabandhake.
1166. “Chinno pāso migavassa, nāsadā vāguraṃ migo;
bhutvā nivāpaṃ gacchāma, socante migaluddake.
1167. “Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;
anekākārasampanne, sāriputtamhi nibbute.
1168. [Dī. ni. 2.221, 272; saṃ. ni. 1.186; 2.143; apa. thera 1.2.115; jā. 1.1.95] “aniccā vata saṅkhārā uppādavaya dhammino;
upajjitvā nirujjhanti, tesaṃ vūpasamo sukho.
1169. “Sukhumaṃ te paṭivijjhanti, vālaggaṃ usunā yathā;
ye pañcakkhandhe passanti, parato no ca attato.
1170. “Ye ca passanti saṅkhāre, parato no ca attato;
paccabyādhiṃsu nipuṇaṃ, vālaggaṃ usunā yathā.
1171. [Saṃ. ni. 1.21, 97] “sattiyā viya omaṭṭho, ḍayhamānova matthake;
kāmarāgappahānāya, sato bhikkhu paribbaje.
1172. [Saṃ. ni. 1.21, 97]“sattiyā viya omaṭṭho, ḍayhamānova matthake;
bhavarāgappahānāya, sato bhikkhu paribbaje”.
1173. “Codito bhāvitattena, sarīrantimadhārinā;
migāramātupāsādaṃ, pādaṅguṭṭhena kampayiṃ.
1174. “Nayidaṃ sithilamārabbha, nayidaṃ appena thāmasā;
nibbānamadhigantabbaṃ, sabbagantha-pamocanaṃ.
1175. “Ayañca daharo bhikkhu, ayamuttamaporiso;
dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhiniṃ [savāhanaṃ (ka.)].
1176. “Vivaramanupabhanti vijjutā, vebhārassa ca paṇḍavassa ca;
nagavivaragato jhāyati, putto appaṭimassa tādino.
1177. “Upasanto uparato, pantasenāsano muni;
dāyādo buddhaseṭṭhassa, brahmunā abhivandito.
1178. “Upasantaṃ uparataṃ, pantasenāsanaṃ muniṃ;
dāyādaṃ buddhaseṭṭhassa, vanda brāhmaṇa kassapaṃ.
1179. “Yo ca jātisataṃ gacche, sabbā brāhmaṇajātiyo;
sottiyo vedasampanno, manussesu punappunaṃ.
1180. “Ajjhāyakopi ce assa, tiṇṇaṃ vedāna pāragū;
etassa vandanāyetaṃ, kalaṃ nāgghati soḷasiṃ.
1181. “Yo so aṭṭha vimokkhāni, purebhattaṃ aphassayi [apassayi (sī. ka.), aphussayi (syā.)];
anulomaṃ paṭilomaṃ, tato piṇḍāya gacchati.
1182. “Tādisaṃ bhikkhuṃ māsādi [mā hani (sī.)], māttānaṃ khaṇi brāhmaṇa;
abhippasādehi manaṃ, arahantamhi tādine;
khippaṃ pañjaliko vanda, mā te vijaṭi matthakaṃ.
1183. “Neso passati saddhammaṃ, saṃsārena purakkhato;
adhogamaṃ jimhapathaṃ, kummaggamanudhāvati.
1184. “Kimīva mīḷhasallitto, saṅkhāre adhimucchito;
pagāḷho lābhasakkāre, tuccho gacchati poṭṭhilo.
1185. “Imañca passa āyantaṃ, sāriputtaṃ sudassanaṃ;
vimuttaṃ ubhatobhāge, ajjhattaṃ susamāhitaṃ.
1186. “Visallaṃ khīṇasaṃyogaṃ, tevijjaṃ maccuhāyinaṃ;
dakkhiṇeyyaṃ manussānaṃ, puññakkhettaṃ anuttaraṃ.
1187. “Ete sambahulā devā, iddhimanto yasassino;
dasa devasahassāni, sabbe brahmapurohitā;
moggallānaṃ namassantā, tiṭṭhanti pañjalīkatā.
1188. “‘Namo te purisājañña, namo te purisuttama;
yassa te āsavā khīṇā, dakkhiṇeyyosi mārisa’.
1189. “Pūjito naradevena, uppanno maraṇābhibhū;
puṇḍarīkaṃva toyena, saṅkhārenupalippati.
1190. “Yassa muhuttena sahassadhā loko, saṃvidito sabrahmakappo vasi;
iddhiguṇe cutupapāte kāle, passati devatā sa bhikkhu.
1191. “Sāriputtova paññāya, sīlena upasamena ca;
yopi pāraṅgato bhikkhu, etāvaparamo siyā.
1192. “Koṭisatasahassassa, attabhāvaṃ khaṇena nimmine;
ahaṃ vikubbanāsu kusalo, vasībhūtomhi iddhiyā.
1193. “Samādhivijjāvasipāramīgato, moggallānagotto asitassa sāsane;
dhīro samucchindi samāhitindriyo, nāgo yathā pūtilataṃva bandhanaṃ.
1194. “Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
ohito garuko bhāro, bhavanetti samūhatā.
1195. “Yassa catthāya pabbajito, agārasmānagāriyaṃ;
so me attho anuppatto, sabbasaṃyojanakkhayo.
1196. [Ma. ni. 1.513] “kīdiso nirayo āsi, yattha dussī apaccatha;
vidhuraṃ sāvakamāsajja, kakusandhañca brāhmaṇaṃ.
1197. “Sataṃ āsi ayosaṅkū, sabbe paccattavedanā;
īdiso nirayo āsi, yattha dussī apaccatha;
vidhuraṃ sāvakamāsajja, kakusandhañca brāhmaṇaṃ.
1198. “Yo etamabhijānāti, bhikkhu buddhassa sāvako;
tādisaṃ bhikkhumāsajja, kaṇha dukkhaṃ nigacchasi.
1199. “Majjhesarasmiṃ [sarassa (sī.), sāgarasmiṃ (ka.)] tiṭṭhanti, vimānā kappaṭhāyino;
veḷuriyavaṇṇā rucirā, accimanto pabhassarā;
accharā tattha naccanti, puthu nānattavaṇṇiyo.
1200. “Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi;
1201. “yo ve buddhena codito, bhikkhusaṅghassa pekkhato;
migāramātupāsādaṃ, pādaṅguṭṭhena kampayi.
1202. “Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi;
1203. “yo vejayantapāsādaṃ, pādaṅguṭṭhena kampayi;
iddhibalenupatthaddho, saṃvejesi ca devatā.
1204. “Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi;
1204. “yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi;
1205. “yo vejayantapāsāde, sakkaṃ so paripucchati;
api āvuso jānāsi, taṇhakkhayavimuttiyo;
tassa sakko viyākāsi, pañhaṃ puṭṭho yathātathaṃ.
1206. “Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi;
1207. “yo brahmānaṃ paripucchati, sudhammāyaṃ ṭhito [sudhammāyā’bhito (syā.)] sabhaṃ;
ajjāpi tyāvuso sā diṭṭhi, yā te diṭṭhi pure ahu;
passasi vītivattantaṃ, brahmaloke pabhassaraṃ.
1208. “Tassa brahmā viyākāsi, pañhaṃ puṭṭho yathātathaṃ;
na me mārisa sā diṭṭhi, yā me diṭṭhi pure ahu.
1209. “Passāmi vītivattantaṃ, brahmaloke pabhassaraṃ;
sohaṃ ajja kathaṃ vajjaṃ, ahaṃ niccomhi sassato.
1210. “Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi;
1211. “yo mahāneruno kūṭaṃ, vimokkhena aphassayi [apassayi (sī. ka.)];
vanaṃ pubbavidehānaṃ, ye ca bhūmisayā narā;
1212. “yo etamabhijānāti, bhikkhu buddhassa sāvako;
tādisaṃ bhikkhumāsajja, kaṇha dukkhaṃ nigacchasi;
1213. “na ve aggi cetayati, ahaṃ bālaṃ ḍahāmīti;
bālova jalitaṃ aggiṃ, āsajja naṃ paḍayhati.
1214. “Evameva tuvaṃ māra, āsajja naṃ tathāgataṃ;
sayaṃ ḍahissasi attānaṃ, bālo aggiṃva samphusaṃ.
1215. “Apuññaṃ pasavī māro, āsajja naṃ tathāgataṃ;
kiṃ nu maññasi pāpima, na me pāpaṃ vipaccati.
1216. “Karato te cīyate [miyyate (sabbattha) ma. ni. 1.513 passitabbaṃ] pāpaṃ, cirarattāya antaka;
māra nibbinda buddhamhā, āsaṃ mākāsi bhikkhusu.
1217. “Iti māraṃ atajjesi, bhikkhu bhesakaḷāvane;
tato so dummano yakkho, tatthevantaradhāyathā”ti.
Itthaṃ sudaṃ āyasmā mahāmoggallāno [mahāmoggalāno (ka.)] thero gāthāyo abhāsitthāti.

Saṭṭhinipāto niṭṭhito.

Tatruddānaṃ–
Saṭṭhikamhi nipātamhi, moggallāno mahiddhiko.
Ekova theragāthāyo, aṭṭhasaṭṭhi bhavanti tāti.