21. Mahānipāto

1. Vaṅgīsattheragāthā

1218. “Nikkhantaṃ vata maṃ santaṃ, agārasmānagāriyaṃ;
vitakkā upadhāvanti, pagabbhā kaṇhato ime.
1219. “Uggaputtā mahissāsā, sikkhitā daḷhadhammino [daḷhadhanvino (sī. aṭṭha.)];
samantā parikireyyuṃ, sahassaṃ apalāyinaṃ.
1220. “Sacepi ettakā [etato (saṃ. ni. 1.209)] bhiyyo, āgamissanti itthiyo;
neva maṃ byādhayissanti [byāthayissanti (?)], Dhamme samhi [dhammesvamhi (syā. ka.)] patiṭṭhito.
1221. “Sakkhī hi me sutaṃ etaṃ, buddhassādiccabandhuno;
nibbānagamanaṃ maggaṃ, tattha me nirato mano.
1222. “Evaṃ ce maṃ viharantaṃ, pāpima upagacchasi;
tathā maccu karissāmi, na me maggampi dakkhasi.
1223. “Aratiñca [aratiṃ (bahūsu)] ratiñca pahāya, sabbaso gehasitañca vitakkaṃ;
vanathaṃ na kareyya kuhiñci, nibbanatho avanatho sa [nibbanatho arato sa hi (saṃ. ni. 1.210)] bhikkhu.
1224. “Yamidha pathaviñca vehāsaṃ, rūpagataṃ jagatogadhaṃ kiñci;
parijīyati sabbamaniccaṃ, evaṃ samecca caranti mutattā.
1225. “Upadhīsu janā gadhitāse, diṭṭhasute [diṭṭhe sute (sī.)] paṭighe ca mute ca;
ettha vinodaya chandamanejo, yo hettha na limpati muni tamāhu [taṃ munimāhu (saṃ. ni. 1.210)].
1226. “Atha saṭṭhisitā savitakkā, puthujjanatāya [puthū janatāya (saṃ. ni. 1.210)] adhammā niviṭṭhā;
na ca vaggagatassa kuhiñci, no pana duṭṭhullagāhī [duṭṭhullabhāṇī (saṃ. ni. 1.210)] sa bhikkhu.
1227. “Dabbo cirarattasamāhito, akuhako nipako apihālu;
santaṃ padaṃ ajjhagamā muni, paṭicca parinibbuto kaṅkhati kālaṃ.
1228. “Mānaṃ pajahassu gotama, mānapathañca jahassu asesaṃ;
mānapathamhi sa mucchito, vippaṭisārīhuvā cirarattaṃ.
1229. “Makkhena makkhitā pajā, mānahatā nirayaṃ papatanti;
socanti janā cirarattaṃ, mānahatā nirayaṃ upapannā.
1230. “Na hi socati bhikkhu kadāci, maggajino sammā paṭipanno;
kittiñca sukhañcānubhoti, dhammadasoti tamāhu tathattaṃ.
1231. “Tasmā akhilo idha [akhilo (sī.), akhilodha (saṃ. ni. 1.211)] padhānavā, nīvaraṇāni pahāya visuddho;
mānañca pahāya asesaṃ, vijjāyantakaro samitāvī.
1232. “Kāmarāgena ḍayhāmi, cittaṃ me pariḍayhati;
sādhu nibbāpanaṃ brūhi, anukampāya gotama.
1233. “Saññāya vipariyesā, cittaṃ te pariḍayhati;
nimittaṃ parivajjehi, subhaṃ rāgūpasaṃhitaṃ ( ) [(saṅkhāre parato passa, dukkhato mā ca attato. Nibbāpehi mahārāgaṃ, mā dayhittho punappunaṃ.) (Sī. saṃ. ni. 1.212) uddānagāthāyaṃ ekasattatītisaṅkhyā ca, theragāthāṭṭhakathā ca passitabbā].
1234. “Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ;
sati kāyagatā tyatthu, nibbidābahulo bhava.
1235. “Animittañca bhāvehi, mānānusayamujjaha;
tato mānābhisamayā, upasanto carissasi.
1236. “Tameva vācaṃ bhāseyya, yāyattānaṃ na tāpaye;
pare ca na vihiṃseyya, sā ve vācā subhāsitā.
1237. “Piyavācameva bhāseyya, yā vācā paṭinanditā;
yaṃ anādāya pāpāni, paresaṃ bhāsate piyaṃ.
1238. “Saccaṃ ve amatā vācā, esa dhammo sanantano;
sacce atthe ca dhamme ca, āhu santo patiṭṭhitā.
1239. “Yaṃ buddho bhāsati vācaṃ, khemaṃ nibbānapattiyā;
dukkhassantakiriyāya, sā ve vācānamuttamā.
1240. “Gambhīrapañño medhāvī, maggāmaggassa kovido;
sāriputto mahāpañño, dhammaṃ deseti bhikkhunaṃ.
1241. “Saṅkhittenapi deseti, vitthārenapi bhāsati;
sālikāyiva nigghoso, paṭibhānaṃ udiyyati [udīrayi (sī.), udīyyati (syā.), udayyati (?) Uṭṭhahatīti taṃsaṃvaṇṇanā].
1242. “Tassa taṃ desayantassa, suṇanti madhuraṃ giraṃ;
sarena rajanīyena, savanīyena vaggunā;
udaggacittā muditā, sotaṃ odhenti bhikkhavo.
1243. “Ajja pannarase visuddhiyā, bhikkhū pañcasatā samāgatā;
saṃyojanabandhanacchidā, anīghā khīṇapunabbhavā isī.
1244. “Cakkavattī yathā rājā, amaccaparivārito;
samantā anupariyeti, sāgarantaṃ mahiṃ imaṃ.
1245. “Evaṃ vijitasaṅgāmaṃ, satthavāhaṃ anuttaraṃ;
sāvakā payirupāsanti, tevijjā maccuhāyino.
1246. “Sabbe bhagavato puttā, palāpettha na vijjati;
taṇhāsallassa hantāraṃ, vande ādiccabandhunaṃ.
1247. “Parosahassaṃ bhikkhūnaṃ, sugataṃ payirupāsati;
desentaṃ virajaṃ dhammaṃ, nibbānaṃ akutobhayaṃ.
1248. “Suṇanti dhammaṃ vimalaṃ, sammāsambuddhadesitaṃ;
sobhati vata sambuddho, bhikkhusaṅghapurakkhato.
1249. “‘Nāganāmo’si bhagavā, isīnaṃ isisattamo;
mahāmeghova hutvāna, sāvake abhivassasi.
1250. “Divā vihārā nikkhamma, satthudassanakamyatā;
sāvako te mahāvīra, pāde vandati vaṅgiso.
1251. “Ummaggapathaṃ mārassa, abhibhuyya carati pabhijja khīlāni;
taṃ passatha bandhapamuñcakaraṃ, asitaṃva bhāgaso pavibhajja.
1252. “Oghassa hi nitaraṇatthaṃ, anekavihitaṃ maggaṃ akkhāsi;
tasmiñca amate akkhāte, dhammadasā ṭhitā asaṃhīrā.
1253. “Pajjotakaro ativijjha [ativijjha dhammaṃ (sī.)], sabbaṭhitīnaṃ atikkamamaddasa [atikkamamadda (sī. ka.)];
ñatvā ca sacchikatvā ca, aggaṃ so desayi dasaddhānaṃ.
1254. “Evaṃ sudesite dhamme, ko pamādo vijānataṃ dhammaṃ;
tasmā hi tassa bhagavato sāsane, appamatto sadā namassamanusikkhe.
1255. “Buddhānubuddho yo thero, koṇḍañño tibbanikkamo;
lābhī sukhavihārānaṃ, vivekānaṃ abhiṇhaso.
1256. “Yaṃ sāvakena pattabbaṃ, satthu sāsanakārinā;
sabbassa taṃ anuppattaṃ, appamattassa sikkhato.
1257. “Mahānubhāvo tevijjo, cetopariyakovido;
koṇḍañño buddhadāyādo, pāde vandati satthuno.
1258. “Nagassa passe āsīnaṃ, muniṃ dukkhassa pāraguṃ;
sāvakā payirupāsanti, tevijjā maccuhāyino.
1259. “Cetasā [te cetasā (saṃ. ni. 1.218)] anupariyeti, moggallāno mahiddhiko;
cittaṃ nesaṃ samanvesaṃ [samannesaṃ (saṃ. ni. 1.218)], vippamuttaṃ nirūpadhiṃ.
1260. “Evaṃ sabbaṅgasampannaṃ, muniṃ dukkhassa pāraguṃ;
anekākārasampannaṃ, payirupāsanti gotamaṃ.
1261. “Cando yathā vigatavalāhake nabhe, virocati vītamalova bhāṇumā;
evampi aṅgīrasa tvaṃ mahāmuni, atirocasi yasasā sabbalokaṃ.
1262. “Kāveyyamattā vicarimha pubbe, gāmā gāmaṃ purā puraṃ;
athaddasāma sambuddhaṃ, sabbadhammāna pāraguṃ.
1263. “So me dhammamadesesi, muni dukkhassa pāragū;
dhammaṃ sutvā pasīdimha, saddhā [addhā (sī. aṭṭha.)] no udapajjatha.
1264. “Tassāhaṃ vacanaṃ sutvā, khandhe āyatanāni ca;
dhātuyo ca viditvāna, pabbajiṃ anagāriyaṃ.
1265. “Bahūnaṃ vata atthāya, uppajjanti tathāgatā;
itthīnaṃ purisānañca, ye te sāsanakārakā.
1266. “Tesaṃ kho vata atthāya, bodhimajjhagamā muni;
bhikkhūnaṃ bhikkhunīnañca, ye nirāmagataddasā.
1267. “Sudesitā cakkhumatā, buddhenādiccabandhunā;
cattāri ariyasaccāni, anukampāya pāṇinaṃ.
1268. “Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;
ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
1269. “Evamete tathā vuttā, diṭṭhā me te yathā tathā;
sadattho me anuppatto, kataṃ buddhassa sāsanaṃ.
1270. “Svāgataṃ vata me āsi, mama buddhassa santike;
suvibhattesu [savibhattesu (sī. ka.)] dhammesu, yaṃ seṭṭhaṃ tadupāgamiṃ.
1271. “Abhiññāpāramippatto, sotadhātu visodhitā;
tevijjo iddhipattomhi, cetopariyakovido.
1272. “Pucchāmi satthāramanomapaññaṃ, diṭṭheva dhamme yo vicikicchānaṃ chettā;
aggāḷave kālamakāsi bhikkhu, ñāto yasassī abhinibbutatto.
1273. “Nigrodhakappo iti tassa nāmaṃ, tayā kataṃ bhagavā brāhmaṇassa;
so taṃ namassaṃ acari mutyapekho, āraddhavīriyo daḷhadhammadassī.
1274. “Taṃ sāvakaṃ sakka mayampi sabbe, aññātumicchāma samantacakkhu;
samavaṭṭhitā no savanāya sotā [hetuṃ (sī. syā.) suttanipātaṭṭhakathā passitabbā], tuvaṃ no satthā tvamanuttarosi”.
1275. Chinda no vicikicchaṃ brūhi metaṃ, parinibbutaṃ vedaya bhūripañña;
majjheva no bhāsa samantacakkhu, sakkova devāna sahassanetto.
1276. “Ye keci ganthā idha mohamaggā, aññāṇapakkhā vicikicchaṭhānā;
tathāgataṃ patvā na te bhavanti, cakkhuñhi etaṃ paramaṃ narānaṃ.
1277. “No ce hi jātu puriso kilese, vāto yathā abbhaghanaṃ vihāne;
tamovassa nivuto sabbaloko, jotimantopi na pabhāseyyuṃ [na jotimantopi narā tapeyyuṃ (su. ni. 350)].
1278. “Dhīrā ca pajjotakarā bhavanti, taṃ taṃ ahaṃ vīra tatheva maññe;
vipassinaṃ jānamupāgamimha, parisāsu no āvikarohi kappaṃ.
1279. “Khippaṃ giraṃ eraya vaggu vagguṃ, haṃsova paggayha saṇikaṃ nikūja;
bindussarena suvikappitena, sabbeva te ujjugatā suṇoma.
1280. “Pahīnajātimaraṇaṃ asesaṃ, niggayha dhonaṃ vadessāmi [paṭivediyāmi (sī. ka.)] dhammaṃ;
na kāmakāro hi [hoti (sī. ka.)] puthujjanānaṃ, saṅkheyyakāro ca [va (bahūsu)] tathāgatānaṃ.
1281. “Sampannaveyyākaraṇaṃ tavedaṃ, samujjupaññassa samuggahītaṃ;
ayamañjali pacchimo suppaṇāmito, mā mohayī jānamanomapañña.
1282. “Paroparaṃ ariyadhammaṃ viditvā, mā mohayī jānamanomavīriya;
vāriṃ yathā ghammani ghammatatto, vācābhikaṅkhāmi sutaṃ pavassa.
1283. “Yadatthikaṃ brahmacariyaṃ acarī, kappāyano kaccissataṃ amoghaṃ;
nibbāyi so ādu sa-upādiseso [anupādisesā (sī.), anupādiseso (ka.)], yathā vimutto ahu taṃ suṇoma.
1284. “‘Acchecchi taṇhaṃ idha nāmarūpe,
(iti bhagavā) kaṇhassa sotaṃ dīgharattānusayitaṃ;
atāri jātiṃ maraṇaṃ asesaṃ’, iccabravi bhagavā pañcaseṭṭho.
1285. “Esa sutvā pasīdāmi, vaco te isisattama;
amoghaṃ kira me puṭṭhaṃ, na maṃ vañcesi brāhmaṇo.
1286. “Yathā vādī tathā kārī, ahu buddhassa sāvako;
acchecchi maccuno jālaṃ, tataṃ māyāvino daḷhaṃ.
1287. “Addasa bhagavā ādiṃ, upādānassa kappiyo;
accagā vata kappāno, maccudheyyaṃ suduttaraṃ.
1288. “Taṃ devadevaṃ vandāmi, puttaṃ te dvipaduttama;
anujātaṃ mahāvīraṃ, nāgaṃ nāgassa orasan”ti.

Itthaṃ sudaṃ āyasmā vaṅgīso thero gāthāyo

Abhāsitthāti.

Mahānipāto niṭṭhito.

Tatruddānaṃ–
Sattatimhi nipātamhi, vaṅgīso paṭibhāṇavā;
ekova thero natthañño, gāthāyo ekasattatīti.

Niṭṭhitā theragāthāyo.

Tatruddānaṃ–
Sahassaṃ honti tā gāthā, tīṇi saṭṭhisatāni ca;
therā ca dve satā saṭṭhi, cattāro ca pakāsitā.
Sīhanādaṃ naditvāna, buddhaputtā anāsavā;
khemantaṃ pāpuṇitvāna, aggikhandhāva nibbutāti.

Theragāthāpāḷi niṭṭhitā.