2. Setucchattheragāthā

102. “Mānena vañcitāse, saṅkhāresu saṃkilissamānāse;
lābhālābhena mathitā, samādhiṃ nādhigacchantī”ti.

… Setuccho thero….

3. Bandhurattheragāthā

103. “Nāhaṃ etena atthiko, sukhito dhammarasena tappito;
pitvā [pītvāna (sī. syā.)] rasaggamuttamaṃ, na ca kāhāmi visena santhavan”ti.

… Bandhuro [bandhano (ka.)] thero….

4. Khitakattheragāthā

104. “Lahuko vata me kāyo, phuṭṭho ca pītisukhena vipulena;
tūlamiva eritaṃ mālutena, pilavatīva me kāyo”ti.

… Khitako thero….