8. Vīrattheragāthā

8. “Yo duddamiyo damena danto, vīro santusito vitiṇṇakaṅkho;
vijitāvī apetalomahaṃso, vīro so parinibbuto ṭhitatto”ti.
Itthaṃ sudaṃ āyasmā vīro thero gāthaṃ abhāsitthāti.

9. Pilindavacchattheragāthā

9. “Svāgataṃ na durāgataṃ [nāpagataṃ (sī. syā.)], nayidaṃ dumantitaṃ mama;
saṃvibhattesu dhammesu, yaṃ seṭṭhaṃ tadupāgamin”ti.
Itthaṃ sudaṃ āyasmā pilindavaccho [pilindivaccho (sī.)] thero gāthaṃ abhāsitthāti.

10. Puṇṇamāsattheragāthā

10. “Vihari apekkhaṃ idha vā huraṃ vā, yo veda-ū-ū samito yatatto;
sabbesu dhammesu anūpalitto, lokassa jaññā udayabbayañcā”ti.
Itthaṃ sudaṃ āyasmā puṇṇamāso thero gāthaṃ abhāsitthāti.

Vaggo paṭhamo niṭṭhito.

Tassuddānaṃ–
Subhūti koṭṭhiko thero, kaṅkhārevatasammato;
mantāṇiputto dabbo ca, sītavaniyo ca bhalliyo;
vīro pilindavaccho ca, puṇṇamāso tamonudoti.