5. Dabbattheragāthā

5. “Yo duddamiyo damena danto, dabbo santusito vitiṇṇakaṅkho;
vijitāvī apetabheravo hi, dabbo so parinibbuto ṭhitatto”ti.
Itthaṃ sudaṃ āyasmā dabbo thero gāthaṃ abhāsitthāti.

6. Sītavaniyattheragāthā

6. “Yo sītavanaṃ upagā bhikkhu, eko santusito samāhitatto;
vijitāvī apetalomahaṃso, rakkhaṃ kāyagatāsatiṃ dhitimā”ti.
Itthaṃ sudaṃ āyasmā sītavaniyo thero gāthaṃ abhāsitthāti.

7. Bhalliyattheragāthā

7. “Yopānudī maccurājassa senaṃ, naḷasetuṃva sudubbalaṃ mahogho;
vijitāvī apetabheravo hi, danto so parinibbuto ṭhitatto”ti.
Itthaṃ sudaṃ āyasmā bhalliyo thero gāthaṃ abhāsitthāti.