3. Kaṅkhārevatattheragāthā

3. “Paññaṃ imaṃ passa tathāgatānaṃ, aggi yathā pajjalito nisīthe;
ālokadā cakkhudadā bhavanti, ye āgatānaṃ vinayanti kaṅkhan”ti.
Itthaṃ sudaṃ āyasmā kaṅkhārevato thero gāthaṃ abhāsitthāti.

4. Puṇṇattheragāthā

4. “Sambhireva samāsetha, paṇḍitehatthadassibhi;
atthaṃ mahantaṃ gambhīraṃ, duddasaṃ nipuṇaṃ aṇuṃ;
dhīrā samadhigacchanti, appamattā vicakkhaṇā”ti.
Itthaṃ sudaṃ āyasmā puṇṇo mantāṇiputto [mantāniputto (syā. ka.)] thero gāthaṃ abhāsitthāti.