10. Isidattattheragāthā

120. “Pañcakkhandhā pariññātā, tiṭṭhanti chinnamūlakā;
dukkhakkhayo anuppatto,patto me āsavakkhayo”ti.

… Isidatto thero….

Vaggo dvādasamo niṭṭhito.

Tassuddānaṃ
Jento ca vacchagotto ca, vaccho ca vanasavhayo;
adhimutto mahānāmo, pārāpariyo yasopi ca;
kimilo vajjiputto ca, isidatto mahāyasoti.

Ekakanipāto niṭṭhito.

Tatruddānaṃ–
Vīsuttarasataṃ therā, katakiccā anāsavā;
ekakeva nipātamhi, susaṅgītā mahesibhīti.