2. Dukanipāto

1. Paṭhamavaggo

1. Uttarattheragāthā

121. “Natthi koci bhavo nicco, saṅkhārā vāpi sassatā;
uppajjanti ca te khandhā, cavanti aparāparaṃ.
122. “Etamādīnaṃ ñatvā, bhavenamhi anatthiko;
nissaṭo sabbakāmehi, patto me āsavakkhayo”ti.
Itthaṃ sudaṃ āyasmā uttaro thero gāthāyo abhāsitthāti.

2. Piṇḍolabhāradvājattheragāthā

123. “Nayidaṃ anayena jīvitaṃ, nāhāro hadayassa santiko;
āhāraṭṭhitiko samussayo, iti disvāna carāmi esanaṃ.
124. “Paṅkoti hi naṃ pavedayuṃ, yāyaṃ vandanapūjanā kulesu;
sukhumaṃ sallaṃ durubbahaṃ, sakkāro kāpurisena dujjaho”ti.
Itthaṃ sudaṃ āyasmā piṇḍolabhāradvājo thero gāthāyo abhāsitthāti.