3. Valliyattheragāthā
125. “Makkaṭo pañcadvārāyaṃ, kuṭikāyaṃ pasakkiya;
dvārena anupariyeti, ghaṭṭayanto muhuṃ muhuṃ.
126. “Tiṭṭha makkaṭa mā dhāvi, na hi te taṃ yathā pure;
niggahītosi paññāya, neva dūraṃ gamissatī”ti.
… Valliyo thero….
4. Gaṅgātīriyattheragāthā
127. “Tiṇṇaṃ me tālapattānaṃ, gaṅgātīre kuṭī katā;
chavasittova me patto, paṃsukūlañca cīvaraṃ.
128. “Dvinnaṃ antaravassānaṃ, ekā vācā me bhāsitā;
tatiye antaravassamhi, tamokhandho [tamokkhandho (sī. syā.)] padālito”ti.
… Gaṅgātīriyo thero….