7. Rādhattheragāthā

133. [Dha. pa. 13 dhammapade] “yathā agāraṃ ducchannaṃ, vuṭṭhī samativijjhati;
evaṃ abhāvitaṃ cittaṃ, rāgo samativijjhati.
134. [Dha. pa. 14 dhammapade] “yathā agāraṃ succhannaṃ, vuḍḍhī na samativijjhati;
evaṃ subhāvitaṃ cittaṃ, rāgo na samativijjhatī”ti.

… Rādho thero….

8. Surādhattheragāthā

135. “Khīṇā hi mayhaṃ jāti, vusitaṃ jinasāsanaṃ;
pahīno jālasaṅkhāto, bhavanetti samūhatā.
136. “Yassatthāya pabbajito, agārasmānagāriyaṃ;
so me attho anuppatto, sabbasaṃyojanakkhayo”ti.

… Surādho thero….