9. Gotamattheragāthā

137. “Sukhaṃ supanti munayo, ye itthīsu na bajjhare;
sadā ve rakkhitabbāsu, yāsu saccaṃ sudullabhaṃ.
138. “Vadhaṃ carimha te kāma, anaṇā dāni te mayaṃ;
gacchāma dāni nibbānaṃ, yattha gantvā na socatī”ti.

… Gotamo thero….

10. Vasabhattheragāthā

139. “Pubbe hanati attānaṃ, pacchā hanati so pare;
suhataṃ hanti attānaṃ, vītaṃseneva pakkhimā.
140. “Na brāhmaṇo bahivaṇṇo, anto vaṇṇo hi brāhmaṇo;
yasmiṃ pāpāni kammāni, sa ve kaṇho sujampatī”ti.

… Vasabho thero….

Vaggo paṭhamo niṭṭhito.

Tassuddānaṃ–
Uttaro ceva piṇḍolo, valliyo tīriyo isi;
ajino ca meḷajino, rādho surādho gotamo;
vasabhena ime honti, dasa therā mahiddhikāti.