9. Gotamattheragāthā
137. “Sukhaṃ supanti munayo, ye itthīsu na bajjhare;
sadā ve rakkhitabbāsu, yāsu saccaṃ sudullabhaṃ.
138. “Vadhaṃ carimha te kāma, anaṇā dāni te mayaṃ;
gacchāma dāni nibbānaṃ, yattha gantvā na socatī”ti.
… Gotamo thero….
10. Vasabhattheragāthā
139. “Pubbe hanati attānaṃ, pacchā hanati so pare;
suhataṃ hanti attānaṃ, vītaṃseneva pakkhimā.
140. “Na brāhmaṇo bahivaṇṇo, anto vaṇṇo hi brāhmaṇo;
yasmiṃ pāpāni kammāni, sa ve kaṇho sujampatī”ti.
… Vasabho thero….
Vaggo paṭhamo niṭṭhito.
Tassuddānaṃ–
Uttaro ceva piṇḍolo, valliyo tīriyo isi;
ajino ca meḷajino, rādho surādho gotamo;
vasabhena ime honti, dasa therā mahiddhikāti.