2. Dutiyavaggo

1. Mahācundattheragāthā

141. “Sussūsā sutavaddhanī, sutaṃ paññāya vaddhanaṃ;
paññāya atthaṃ jānāti, ñāto attho sukhāvaho.
142. “Sevetha pantāni senāsanāni, careyya saṃyojanavippamokkhaṃ;
sace ratiṃ nādhigaccheyya tattha, saṅghe vase rakkhitatto satimā”ti.

… Mahācundo thero….

2. Jotidāsattheragāthā

143. “Ye kho te veṭhamissena [veghamissena (sī. syā.), ve gamissena, vekhamissena (ka.)], nānattena ca kammunā;
manusse uparundhanti, pharusūpakkamā janā;
tepi tattheva kīranti, na hi kammaṃ panassati.
144. “Yaṃ karoti naro kammaṃ, kalyāṇaṃ yadi pāpakaṃ;
tassa tasseva dāyādo, yaṃ yaṃ kammaṃ pakubbatī”ti.

… Jotidāso thero….