9. Nandattheragāthā

157. “Ayoniso manasikārā, maṇḍanaṃ anuyuñjisaṃ;
uddhato capalo cāsiṃ, kāmarāgena aṭṭito.
158. “Upāyakusalenāhaṃ, buddhenādiccabandhunā;
yoniso paṭipajjitvā, bhave cittaṃ udabbahin”ti.

… Nando thero….

10. Sirimattheragāthā

159. “Pare ca naṃ pasaṃsanti, attā ce asamāhito;
moghaṃ pare pasaṃsanti, attā hi asamāhito.
160. “Pare ca naṃ garahanti, attā ce susamāhito;
moghaṃ pare garahanti, attā hi susamāhito”ti.

… Sirimā thero….

Vaggo dutiyo niṭṭhito.

Tassuddānaṃ–
Cundo ca jotidāso ca, thero heraññakāni ca;
somamitto sabbamitto, kālo tisso ca kimilo [kimbilo (sī. syā. pī.), chandalakkhaṇānulomaṃ];
nando ca sirimā ceva, dasa therā mahiddhikāti.