3. Tatiyavaggo

1. Uttarattheragāthā

161. “Khandhā mayā pariññātā, taṇhā me susamūhatā;
bhāvitā mama bojjhaṅgā, patto me āsavakkhayo.
162. “Sohaṃ khandhe pariññāya, abbahitvāna [abbuhitvāna (ka.)] jāliniṃ;
bhāvayitvāna bojjhaṅge, nibbāyissaṃ anāsavo”ti.

… Uttaro thero….

2. Bhaddajittheragāthā

163. “Panādo nāma so rājā, yassa yūpo suvaṇṇayo;
tiriyaṃ soḷasubbedho [soḷasapabbedho (sī. aṭṭha.), soḷasabbāṇo (?)], Ubbhamāhu [uddhamāhu (sī.), uccamāhu (syā.)] sahassadhā.
164. “Sahassakaṇḍo satageṇḍu, dhajālu haritāmayo;
anaccuṃ tattha gandhabbā, chasahassāni sattadhā”ti.

… Bhaddajitthero….