3. Sobhitattheragāthā

165. “Satimā paññavā bhikkhu, āraddhabalavīriyo;
pañca kappasatānāhaṃ, ekarattiṃ anussariṃ.
166. “Cattāro satipaṭṭhāne, satta aṭṭha ca bhāvayaṃ;
pañca kappasatānāhaṃ, ekarattiṃ anussarin”ti.

… Sobhito thero….

4. Valliyattheragāthā

167. “Yaṃ kiccaṃ daḷhavīriyena, yaṃ kiccaṃ boddhumicchatā;
karissaṃ nāvarajjhissaṃ [nāvarujjhissaṃ (ka. sī. ka.)], passa vīriyaṃ parakkama.
168. “Tvañca me maggamakkhāhi, añjasaṃ amatogadhaṃ;
ahaṃ monena monissaṃ, gaṅgāsotova sāgaran”ti.

… Valliyo thero….