3. Upavāṇattheragāthā

185. “Arahaṃ sugato loke, vātehābādhito [… bādhito (ka.)] muni;
sace uṇhodakaṃ atthi, munino dehi brāhmaṇa.
186. “Pūjito pūjaneyyānaṃ [pūjanīyānaṃ (sī.)], sakkareyyāna sakkato;
apacitopaceyyānaṃ [apacanīyānaṃ (sī.), apacineyyānaṃ (syā.)], tassa icchāmi hātave”ti.

… Upavāṇo thero….

4. Isidinnattheragāthā

187. “Diṭṭhā mayā dhammadharā upāsakā, kāmā aniccā iti bhāsamānā;
sārattarattā maṇikuṇḍalesu, puttesu dāresu ca te apekkhā.
188. “Addhā na jānanti yatodha dhammaṃ, kāmā aniccā iti cāpi āhu;
rāgañca tesaṃ na balatthi chettuṃ, tasmā sitā puttadāraṃ dhanañcā”ti.

… Isidinno thero….