5. Sambulakaccānattheragāthā

189. “Devo ca vassati devo ca gaḷagaḷāyati,
ekako cāhaṃ bherave bile viharāmi;
tassa mayhaṃ ekakassa bherave bile viharato,
natthi bhayaṃ vā chambhitattaṃ vā lomahaṃso vā.
190. “Dhammatā mamasā yassa me, ekakassa bherave bile;
viharato natthi bhayaṃ vā, chambhitattaṃ vā lomahaṃso vā”ti.

… Sambulakaccāno [sambahulakaccāno (ka.)] thero….

6. Nitakattheragāthā

191. [Udā. 34 udānepi] “kassa selūpamaṃ cittaṃ, ṭhitaṃ nānupakampati;
virattaṃ rajanīyesu, kuppanīye na kuppati;
yassevaṃ bhāvitaṃ cittaṃ, kuto taṃ dukkhamessati.
192. “Mama selūpamaṃ cittaṃ, ṭhitaṃ nānupakampati;
virattaṃ rajanīyesu, kuppanīye na kuppati;
mamevaṃ bhāvitaṃ cittaṃ, kuto maṃ dukkhamessatī”ti.

… Nitako [khitako (sī. syā.)] thero….