5. Visākhapañcālaputtattheragāthā

209. “Na ukkhipe no ca parikkhipe pare, okkhipe pāragataṃ na eraye;
na cattavaṇṇaṃ parisāsu byāhare, anuddhato sammitabhāṇi subbato.
210. “Susukhumanipuṇatthadassinā, matikusalena nivātavuttinā;
saṃsevitavuddhasīlinā, nibbānaṃ na hi tena dullabhan”ti.

… Visākho pañcālaputto thero ….

6. Cūḷakattheragāthā

211. “Nadanti morā susikhā supekhuṇā, sunīlagīvā sumukhā sugajjino;
susaddalā cāpi mahāmahī ayaṃ, subyāpitambu suvalāhakaṃ nabhaṃ.
212. “Sukallarūpo sumanassa jhāyataṃ [jhāyitaṃ (syā. ka.)], sunikkamo sādhu subuddhasāsane;
susukkasukkaṃ nipuṇaṃ sududdasaṃ, phusāhi taṃ uttamamaccutaṃ padan”ti.

… Cūḷako [cūlako (sī. aṭṭha.)] thero….