7. Anūpamattheragāthā
213. “Nandamānāgataṃ cittaṃ, sūlamāropamānakaṃ;
tena teneva vajasi, yena sūlaṃ kaliṅgaraṃ.
214. “Tāhaṃ cittakaliṃ brūmi, taṃ brūmi cittadubbhakaṃ;
satthā te dullabho laddho, mānatthe maṃ niyojayī”ti.
… Anūpamo thero….
8. Vajjitattheragāthā
215. “Saṃsaraṃ dīghamaddhānaṃ, gatīsu parivattisaṃ;
apassaṃ ariyasaccāni, andhabhūto [andhībhūto (ka.)] puthujjano.
216. “Tassa me appamattassa, saṃsārā vinaḷīkatā;
sabbā gatī samucchinnā, natthi dāni punabbhavo”ti.
… Vajjito thero….