9. Sandhitattheragāthā

217. “Assatthe haritobhāse, saṃvirūḷhamhi pādape;
ekaṃ buddhagataṃ saññaṃ, alabhitthaṃ [alabhiṃ haṃ (ka.)] patissato.
218. “Ekatiṃse ito kappe, yaṃ saññamalabhiṃ tadā;
tassā saññāya vāhasā, patto me āsavakkhayo”ti.

… Sandhito thero….

Vaggo pañcamo niṭṭhito.

Tassuddānaṃ
Kumārakassapo thero, dhammapālo ca brahmāli;
mogharājā visākho ca, cūḷako ca anūpamo;
vajjito sandhito thero, kilesarajavāhanoti.

Dukanipāto niṭṭhito.

Tatruddānaṃ–
Gāthādukanipātamhi, navuti ceva aṭṭha ca.
Therā ekūnapaññāsaṃ, bhāsitā nayakovidāti.