3. Tikanipāto

1. Aṅgaṇikabhāradvājattheragāthā

219. “Ayoni suddhimanvesaṃ, aggiṃ paricariṃ vane;
suddhimaggaṃ ajānanto, akāsiṃ amaraṃ tapaṃ [akāsiṃ aparaṃ tapaṃ (syā.), akāsiṃ amataṃ tapaṃ (ka.)].
220. “Taṃ sukhena sukhaṃ laddhaṃ, passa dhammasudhammataṃ;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
221. “Brahmabandhu pure āsiṃ, idāni khomhi brāhmaṇo;
tevijjo nhātako [nahātako (sī. aṭṭha.)] camhi, sottiyo camhi vedagū”ti.

… Aṅgaṇikabhāradvājo thero….