2. Paccayattheragāthā

222. “Pañcāhāhaṃ pabbajito, sekho appattamānaso,
vihāraṃ me paviṭṭhassa, cetaso paṇidhī ahu.
223. “Nāsissaṃ na pivissāmi, vihārato na nikkhame;
napi passaṃ nipātessaṃ, taṇhāsalle anūhate.
224. “Tassa mevaṃ viharato, passa vīriyaparakkamaṃ;
tisso vijjā anuppattā, kataṃ buddhassa sāsanan”ti.

… Paccayo thero….

3. Bākulattheragāthā

225. “Yo pubbe karaṇīyāni, pacchā so kātumicchati;
sukhā so dhaṃsate ṭhānā, pacchā ca manutappati.
226. “Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;
akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.
227. “Susukhaṃ vata nibbānaṃ, sammāsambuddhadesitaṃ;
asokaṃ virajaṃ khemaṃ, yattha dukkhaṃ nirujjhatī”ti.

… Bākulo [bākkulo (sī.)] thero….