4. Dhaniyattheragāthā
228. “Sukhaṃ ce jīvituṃ icche, sāmaññasmiṃ apekkhavā;
saṅghikaṃ nātimaññeyya, cīvaraṃ pānabhojanaṃ.
229. “Sukhaṃ ce jīvituṃ icche, sāmaññasmiṃ apekkhavā;
ahi mūsikasobbhaṃva, sevetha sayanāsanaṃ.
230. “Sukhaṃ ce jīvituṃ icche, sāmaññasmiṃ apekkhavā;
itarītarena tusseyya, ekadhammañca bhāvaye”ti.
… Dhaniyo thero….
5. Mātaṅgaputtattheragāthā
231. “Atisītaṃ ati-uṇhaṃ, atisāyamidaṃ ahu;
iti vissaṭṭhakammante, khaṇā accenti māṇave.
232. “Yo ca sītañca uṇhañca, tiṇā bhiyyo na maññati;
karaṃ purisakiccāni, so sukhā na vihāyati.
233. “Dabbaṃ kusaṃ poṭakilaṃ, usīraṃ muñjapabbajaṃ;
urasā panudissāmi, vivekamanubrūhayan”ti.
… Mātaṅgaputto thero….