6. Khujjasobhitattheragāthā

234. “Ye cittakathī bahussutā, samaṇā pāṭaliputtavāsino;
tesaññataroyamāyuvā, dvāre tiṭṭhati khujjasobhito.
235. “Ye cittakathī bahussutā, samaṇā pāṭaliputtavāsino;
tesaññataroyamāyuvā, dvāre tiṭṭhati māluterito.
236. “Suyuddhena suyiṭṭhena, saṅgāmavijayena ca;
brahmacariyānuciṇṇena, evāyaṃ sukhamedhatī”ti.

… Khujjasobhito thero….

7. Vāraṇattheragāthā

237. “Yodha koci manussesu, parapāṇāni hiṃsati;
asmā lokā paramhā ca, ubhayā dhaṃsate naro.
238. “Yo ca mettena cittena, sabbapāṇānukampati;
bahuñhi so pasavati, puññaṃ tādisako naro.
239. “Subhāsitassa sikkhetha, samaṇūpāsanassa ca;
ekāsanassa ca raho, cittavūpasamassa cā”ti.

… Vāraṇo thero….