8. Vassikattheragāthā

240. “Ekopi saddho medhāvī, assaddhānīdha ñātinaṃ;
dhammaṭṭho sīlasampanno, hoti atthāya bandhunaṃ.
241. “Niggayha anukampāya, coditā ñātayo mayā;
ñātibandhavapemena, kāraṃ katvāna bhikkhusu.
242. “Te abbhatītā kālaṅkatā, pattā te tidivaṃ sukhaṃ;
bhātaro mayhaṃ mātā ca, modanti kāmakāmino”ti.

… Vassiko [passiko (sī. syā. pī.)] thero….

9. Yasojattheragāthā

243. “Kālapabbaṅgasaṅkāso, kiso dhamanisanthato;
mattaññū annapānamhi, adīnamanaso naro”.
244. “Phuṭṭho ḍaṃsehi makasehi, araññasmiṃ brahāvane;
nāgo saṅgāmasīseva, sato tatrādhivāsaye.
245. “Yathā brahmā tathā eko, yathā devo tathā duve;
yathā gāmo tathā tayo, kolāhalaṃ tatuttarin”ti.

… Yasojo thero….