10. Sāṭimattiyattheragāthā

246. “Ahu tuyhaṃ pure saddhā, sā te ajja na vijjati;
yaṃ tuyhaṃ tuyhamevetaṃ, natthi duccaritaṃ mama.
247. “Aniccā hi calā saddā, evaṃ diṭṭhā hi sā mayā;
rajjantipi virajjanti, tattha kiṃ jiyyate muni.
248. “Paccati munino bhattaṃ, thokaṃ thokaṃ kule kule;
piṇḍikāya carissāmi, atthi jaṅghabalaṃ [jaṅghābalaṃ (sī.)] mamā”ti.

… Sāṭimattiyo thero….

11. Upālittheragāthā

249. “Saddhāya abhinikkhamma, navapabbajito navo;
mitte bhajeyya kalyāṇe, suddhājīve atandite.
250. “Saddhāya abhinikkhamma, navapabbajito navo;
saṅghasmiṃ viharaṃ bhikkhu, sikkhetha vinayaṃ budho.
251. “Saddhāya abhinikkhamma, navapabbajito navo;
kappākappesu kusalo, careyya apurakkhato”ti.

… Upālitthero….