12. Uttarapālattheragāthā

252. “Paṇḍitaṃ vata maṃ santaṃ, alamatthavicintakaṃ;
pañca kāmaguṇā loke, sammohā pātayiṃsu maṃ.
253. “Pakkhando māravisaye, daḷhasallasamappito;
asakkhiṃ maccurājassa, ahaṃ pāsā pamuccituṃ.
254. “Sabbe kāmā pahīnā me, bhavā sabbe padālitā [vidālitā (sī. pī. aṭṭha.)];
vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo”ti.

… Uttarapālo thero….

13. Abhibhūtattheragāthā

255. “Suṇātha ñātayo sabbe, yāvantettha samāgatā;
dhammaṃ vo desayissāmi, dukkhā jāti punappunaṃ.
256. [Saṃ. ni. 1.185] “ārambhatha [ārabhatha (sī. syā.), ārabbhatha (ka.)] nikkamatha, yuñjatha buddhasāsane;
dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro.
257. “Yo imasmiṃ dhammavinaye, appamatto vihassati [vihessati (syā. pī.)];
pahāya jātisaṃsāraṃ, dukkhassantaṃ karissatī”ti.

… Abhibhūto thero….