6. Senakattheragāthā

287. “Svāgataṃ vata me āsi, gayāyaṃ gayaphagguyā;
yaṃ addasāsiṃ sambuddhaṃ, desentaṃ dhammamuttamaṃ.
288. “Mahappabhaṃ gaṇācariyaṃ, aggapattaṃ vināyakaṃ;
sadevakassa lokassa, jinaṃ atuladassanaṃ.
289. “Mahānāgaṃ mahāvīraṃ, mahājutimanāsavaṃ;
sabbāsavaparikkhīṇaṃ, satthāramakutobhayaṃ.
290. “Cirasaṃkiliṭṭhaṃ vata maṃ, diṭṭhisandānabandhitaṃ [sandhitaṃ (sī. syā.), sanditaṃ (pī. sī. aṭṭha.)];
vimocayi so bhagavā, sabbaganthehi senakan”ti.

… Senako thero….