7. Sambhūtattheragāthā

291. “Yo dandhakāle tarati, taraṇīye ca dandhaye;
ayoni [ayoniso (syā.)] saṃvidhānena, bālo dukkhaṃ nigacchati.
292. “Tassatthā parihāyanti, kāḷapakkheva candimā;
āyasakyañca [āyasasyañca (sī.)] pappoti, mittehi ca virujjhati.
293. “Yo dandhakāle dandheti, taraṇīye ca tāraye;
yoniso saṃvidhānena, sukhaṃ pappoti paṇḍito.
294. “Tassatthā paripūrenti, sukkapakkheva candimā;
yaso kittiñca pappoti, mittehi na virujjhatī”ti.

… Sambhūto thero….