2. Subhūtattheragāthā

320. “Ayoge yuñjamattānaṃ, puriso kiccamicchako [kiccamicchato (sī.), kiccamicchayaṃ (katthaci)];
caraṃ ce nādhigaccheyya, ‘taṃ me dubbhagalakkhaṇaṃ’.
321. “Abbūḷhaṃ aghagataṃ vijitaṃ, ekañce ossajeyya kalīva siyā;
sabbānipi ce ossajeyya andhova siyā, samavisamassa adassanato.
322. “Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;
akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.
323. [Dha. pa. 51 dhammapadepi] “yathāpi ruciraṃ pupphaṃ, vaṇṇavantaṃ agandhakaṃ;
evaṃ subhāsitā vācā, aphalā hoti akubbato.
324. [Dha. pa. 52] “yathāpi ruciraṃ pupphaṃ, vaṇṇavantaṃ sugandhakaṃ [sagandhakaṃ (sī. syā. pī.)];
evaṃ subhāsitā vācā, saphalā hoti kubbato”ti [sakubbato (sī. pī.), sukubbato (syā.)].

… Subhūto thero….