5. Pañcakanipāto

1. Rājadattattheragāthā

315. “Bhikkhu sivathikaṃ [sīvathikaṃ (sī. syā. pī.)] gantvā, addasa itthimujjhitaṃ;
apaviddhaṃ susānasmiṃ, khajjantiṃ kimihī phuṭaṃ.
316. “Yañhi eke jigucchanti, mataṃ disvāna pāpakaṃ;
kāmarāgo pāturahu, andhova savatī [vasatī (sī.)] ahuṃ.
317. “Oraṃ odanapākamhā, tamhā ṭhānā apakkamiṃ;
satimā sampajānohaṃ, ekamantaṃ upāvisiṃ.
318. “Tato me manasīkāro, yoniso udapajjatha;
ādīnavo pāturahu, nibbidā samatiṭṭhatha.
319. “Tato cittaṃ vimucci me, passa dhammasudhammataṃ;
tisso vijjā anuppattā, kataṃ buddhassa sāsanan”ti.

… Rājadatto thero….