12. Muditattheragāthā

311. “Pabbajiṃ jīvikatthohaṃ, laddhāna upasampadaṃ;
tato saddhaṃ paṭilabhiṃ, daḷhavīriyo parakkamiṃ.
312. “Kāmaṃ bhijjatuyaṃ kāyo, maṃsapesī visīyaruṃ [visiyantu (ka.)];
ubho jaṇṇukasandhīhi, jaṅghāyo papatantu me.
313. “Nāsissaṃ na pivissāmi, vihārā ca na nikkhame;
napi passaṃ nipātessaṃ, taṇhāsalle anūhate.
314. “Tassa mevaṃ viharato, passa vīriyaparakkamaṃ;
tisso vijjā anuppattā, kataṃ buddhassa sāsanan”ti.

… Mudito thero….

Catukkanipāto niṭṭhito.

Tatruddānaṃ–
Nāgasamālo bhagu ca, sabhiyo nandakopi ca;
jambuko senako thero, sambhūto rāhulopi ca.
Bhavati candano thero, dasete [idāni naveva therā dissanti] buddhasāvakā;
dhammiko sappako thero, mudito cāpi te tayo;
gāthāyo dve ca paññāsa, therā sabbepi terasāti [idāni dvādaseva therā dissanti].