11. Sappakattheragāthā

307. “Yadā balākā sucipaṇḍaracchadā, kāḷassa meghassa bhayena tajjitā;
palehiti ālayamālayesinī, tadā nadī ajakaraṇī rameti maṃ.
308. “Yadā balākā suvisuddhapaṇḍarā, kāḷassa meghassa bhayena tajjitā;
pariyesati leṇamaleṇadassinī, tadā nadī ajakaraṇī rameti maṃ.
309. “Kaṃ nu tattha na ramenti, jambuyo ubhato tahiṃ;
sobhenti āpagākūlaṃ, mama leṇassa [mahāleṇassa (syā. ka.)] pacchato.
310. “Tā matamadasaṅghasuppahīnā,
bhekā mandavatī panādayanti;
‘nājja girinadīhi vippavāsasamayo,
khemā ajakaraṇī sivā surammā”’ti.

… Sappako thero….