10. Dhammikattheragāthā

303. [Jā. 1.10.102 jātakepi] “dhammo have rakkhati dhammacāriṃ, dhammo suciṇṇo sukhamāvahati;
esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī.
304. [Jā. 1.15.385] “nahi dhammo adhammo ca, ubho samavipākino;
adhammo nirayaṃ neti, dhammo pāpeti suggatiṃ.
305. “Tasmā hi dhammesu kareyya chandaṃ, iti modamāno sugatena tādinā;
dhamme ṭhitā sugatavarassa sāvakā, nīyanti dhīrā saraṇavaraggagāmino.
306. “Vipphoṭito gaṇḍamūlo, taṇhājālo samūhato;
so khīṇasaṃsāro na catthi kiñcanaṃ,
cando yathā dosinā puṇṇamāsiyan”ti.

… Dhammiko thero….