9. Candanattheragāthā

299. “Jātarūpena sañchannā [pacchannā (sī.)], dāsīgaṇapurakkhatā;
aṅkena puttamādāya, bhariyā maṃ upāgami.
300. “Tañca disvāna āyantiṃ, sakaputtassa mātaraṃ;
alaṅkataṃ suvasanaṃ, maccupāsaṃva oḍḍitaṃ.
301. “Tato me manasīkāro, yoniso udapajjatha;
ādīnavo pāturahu, nibbidā samatiṭṭhatha.
302. “Tato cittaṃ vimucci me, passa dhammasudhammataṃ;
tisso vijjā anuppattā, kataṃ buddhassa sāsanan”ti.

… Candano thero….