5. Vaḍḍhattheragāthā

335. “Sādhū hi kira me mātā, patodaṃ upadaṃsayi;
yassāhaṃ vacanaṃ sutvā, anusiṭṭho janettiyā;
āraddhavīriyo pahitatto, patto sambodhimuttamaṃ.
336. “Arahā dakkhiṇeyyomhi, tevijjo amataddaso;
jetvā namucino senaṃ, viharāmi anāsavo.
337. “Ajjhattañca bahiddhā ca, ye me vijjiṃsu āsavā;
sabbe asesā ucchinnā, na ca uppajjare puna.
338. “Visāradā kho bhaginī, etamatthaṃ abhāsayi;
‘apihā nūna mayipi, vanatho te na vijjati’.
339. “Pariyantakataṃ dukkhaṃ, antimoyaṃ samussayo;
jātimaraṇasaṃsāro, natthi dāni punabbhavo”ti.

… Vaḍḍho thero….