6. Nadīkassapattheragāthā

340. “Atthāya vata me buddho, nadiṃ nerañjaraṃ agā;
yassāhaṃ dhammaṃ sutvāna, micchādiṭṭhiṃ vivajjayiṃ.
341. “Yajiṃ uccāvace yaññe, aggihuttaṃ juhiṃ ahaṃ;
‘esā suddhī’ti maññanto, andhabhūto [andhībhūto (ka.)] puthujjano.
342. “Diṭṭhigahanapakkhando [pakkhanto (sī.), pakkhanno (syā. pī.)], parāmāsena mohito;
asuddhiṃ maññisaṃ suddhiṃ, andhabhūto aviddasu.
343. “Micchādiṭṭhi pahīnā me, bhavā sabbe padālitā [vidālitā (ka.)];
juhāmi dakkhiṇeyyaggiṃ, namassāmi tathāgataṃ.
344. “Mohā sabbe pahīnā me, bhavataṇhā padālitā;
vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo”ti.

… Nadīkassapo thero….